SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [८७] दीप अनुक्रम [८७] श्रीस्थाना ङ्गसूत्र वृत्तिः “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [२], उद्देशक [३], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] ॥ ७१ ॥ ॐ वर्षधरादिख० वतयोर्मध्यभागे पूर्वापरतो लवणोदधिं स्पृष्टवन्तौ पञ्चविंशतियोजनोच्छ्रितौ तत्पादावगाढौ पञ्चाशद् विस्तृतौ आयतसंस्थितौ सर्वराजतावुभयतो वहिः काञ्चनमण्डनाङ्काविति, आह च - "पेणुवीसं उविद्धो पन्नासं जोयणाण विच्छिन्नो । * वेयहो रययमओ भारहखेसरस मज्झम्मि ॥ १ ॥” त्ति, 'भारहए ण' मित्यादि, वैताढ्येऽपरतस्तमिश्रागुहा गिरिविस्ता + उद्देश: छ ४) रायामा द्वादशयोजनविस्ताराष्ट्रयोजनोच्छ्रया आयतचतुरस्रसंस्थाना विजयद्वारप्रमाणद्वारा वज्रकपाटपिहिता बहुमध्ये द्वियोजनान्तराभ्यां त्रियोजनविस्ताराभ्यामुन्मग्नजलानिमग्नजलाभिधानाभ्यां नदीभ्यां युक्ता, तद्वत् पूर्वतः खण्डप्रपाता गुहेति । 'तत्थ णं'ति तयोः तमिस्रायां गुहायां कृतमाल्यक इतरस्यां नृत्तमालक इति । 'एरावए' इत्यादि तथैव । 'जंबू' इत्यादि, हिमवद्वर्षघरपर्वते येकादश कूटानि सिद्धायतन १ लहिमवत् २ भरत ३ इला ४ गङ्गा ५ श्री ६ रोहितांशा ७ सिन्धु ८ सुरा ९ हैमवत १० वैश्रमण ११ कूटाभिधानानि भवन्ति, पूर्वदिशि सिद्धायतनकूटं ततः क्रमेणापरतोऽन्यानि सर्वरलमयानि स्वनामदेवतास्थानानि पश्चयोजनशतोच्छ्रयाणि तावदेव मूले विस्तृतानि उपरि तदर्द्धविस्तृतानि, आद्ये सिद्धायतनं पञ्चाशयोजनायामं तदर्द्धविष्कम्भं षटूत्रिंशदुच्चं अष्टयोजनायामैश्चतुर्योजन विष्कम्भप्रवेशैस्त्रिभिर्द्वारैरुपेतं जिनप्रतिमाष्टोत्तरशतसमम्बिर्त, शेषेषु प्रासादाः सार्द्धद्विपष्टियोजनोच्या स्तदर्द्धविस्तृतास्तन्निवासि देवता सिंहासनवन्त इति । इह तु प्रकृतनगनाय कनिवासभूतत्वाद्देवनिवासभूतानां तेषां मध्ये आद्यत्वाच्च हिमवत्कूटं गृहीतं सर्वान्तिमत्वाच्च वश्रवणकूटं द्विस्थानकानुरोधेनेति, आह च – “केत्थइ देसग्गहणं कत्थर घेप्पंति निरवसेसाई । उक्कमकमजुत्ताई कार१ पंचविशतिरुद्वेषः पंचाशयोजनानां विस्तीर्णः । वैतायो रजतमयो भरतक्षेत्रस्य मध्ये ॥ १ ॥ २ कुत्रचिदेशमहणं कापिखन्ते निरवशेषाणि । उक्रमकमयुक्तानि कारणवशतो नियुकानि ॥ १ ॥ Education International For Parts Only मूलं [८७] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः ~ 145~ २ स्थान काध्ययने ।। ७१ ।।
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy