________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [८७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [३], अंग सूत्र - [३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
सूत्रांक [८७]
दीप अनुक्रम [८७]
ग्रहः, सर्वतः सहस्रपरिमाणौ रजतमयौ, तत्र हैमवते शब्दापाती, उत्तरतस्तु ऐरण्यवते विकटापातीति, 'तत्यत्ति तयोहा वृत्तवैताढ्ययोः क्रमेण स्वातिप्रभासौ देवौ वसतः, तनवनभावादिति । एवं हरिवर्षे गन्धापाती रम्यगूवर्षे माल्यवत्पर्यायो देवी च क्रमेणैवेति ॥ 'जंबू' इत्यादि 'पुवावरे पासे'त्ति, पार्श्वशब्दस्य प्रत्येक सम्बन्धात् पूर्वपार्थेऽपरपाचे च, किंभूते?-पत्थ'त्ति प्रज्ञापकेनोपदयमाने क्रमेण सौमनसविद्युत्बभौ प्रज्ञप्ती, किम्भूतौ ?-अश्वस्कन्धसदृशावादौ निम्नौ पर्यवसान उन्नती, यतो निषधसमीपे चतुःशतोच्छ्रिती मेरुसमीपे तु पञ्चशतोच्छिताविति, आह च-"वासहरगिरितेणं रुंदा पंचेव जोयणसयाई । चत्तारिसउब्बिद्धा ओगाढा जोयणाण सयं ॥ १॥ पंचसए उम्बिद्धा ओगाढा पंच गाउयसयाई । अंगुलअसंखभागो विच्छिन्ना मंदरतेणं ॥२॥ वैक्खारपब्वयाणं आयामो तीस जोयणसहस्सा । दोन्नि | य सया णवाहिया छप कलाओ चउण्हं पि ॥ ३॥" त्ति, 'अवरचंद'त्ति अपकृष्टमर्दू चन्द्रस्यापार्द्धचन्द्रस्तस्य यत्संस्थानम्-आकारो गजदन्ताकृतिरित्यर्थः, तेन संस्थितावपार्द्धचन्द्रसंस्थानसंस्थिती, अर्द्धचन्द्रसंस्थानसंस्थिताविति कचिसाठः, तत्र अर्द्धशब्देन विभागमा विवक्ष्यते, नतु समप्रविभागतेति, ताभ्यां चार्द्धचन्द्राकारा देवकुरवः कृता, अत एवं वक्षाराकारक्षेत्रकारिणी पर्वतो वक्षारपर्वताविति । 'जंबू' इत्यादि तथैव, नवरं अपरपार्चे गन्धमादनः पूर्वपार्चे माल्यवानिति । 'दो दीहवेयहुत्ति, वृत्तवैताठ्यव्यवच्छेदार्थ दीर्घग्रहणं, वैताब्यौ विजयान्यौ वेति संस्कारः, तौ च भरतैरा
वर्षधरगिवन्ते विस्तृताः पंचव योजनशतानि चतुःशतीचाः योजनानां शतमवगादाः॥१॥२ पंचशसोपा पंचशतगब्यूतावगाडाः । अंगुलासंख्यभागविस्तीर्णा | मन्दरसमीपे. ।। २॥ वक्षस्कारपवेत्तानामायामधिशद्योजनसहवाणि द्वे शते नवाधिके पद का चतुर्णामपि ॥३॥
~144~