________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [३], मूलं [८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
दीप अनुक्रम [८५]]
समोहन्नइ २ चाउरंगिणि सेणं विउव्वइ २ चाउरंगिणीए सेणाए पराणीएणं सद्धिं संगाम संगामेई"त्यादि ९, समुद्घातो मारणान्तिकादिः १०, कालसंयोगः-कालकृतावस्था ११, आयाति:-गर्भानिर्गमो १२, मरणं-प्राणत्यागः १३, 'दोण्हं छविपत्ति द्वयानां-उभयेषां 'छवि'त्ति मतुब्लोपाच्छविमन्ति-स्वम्बन्ति 'पव्व'त्ति पर्वाणि सन्धिवन्धनानि छविपर्वाणि कचित् 'छवियत्त'त्ति पाठः तत्र छवियोगाच्छविः स एव छविकः स चासौ 'अत्त'त्ति आत्मा च-शरीरं छविकात्मेति, 'छविपत्त'त्ति पाठान्तरे छविः प्राप्ता जातेत्यर्थः, गर्भस्थानामिति सर्वत्र सम्बन्धनीयम् १४, 'दो सुकेत्यादि, द्वयोः शुक्र-रेतः शोणितम्-आर्तवं ताभ्यां सम्भवो येषां ते तथा १५, 'कायहिति'त्ति काये-निकाये पृधिव्यादिसामान्यरूपेण स्थितिः कायस्थितिः असङ्ख्योत्सपिण्यादिका, भवे भवरूपा वा स्थितिः भवस्थितिर्भवकाल इत्यर्थः १६, 'दोण्हति | द्वयानामुभयेषामित्यर्थः, कायस्थितिः सप्ताप्टभवग्रहणरूपा, पृधिव्यादीनामपि साऽस्ति, न चानेन तद्व्यवच्छेदः, अयोगव्यवच्छेदपरत्वात् सूत्राणामिति १७, 'दोण्हे त्यादि, देवनारकाणां भवस्थितिरेव, देवादेः पुनर्देवादित्येनानुसत्तेरिति |१८, 'दुविहे इत्यादि अद्भा-कालः तत्प्रधानमायु:-कर्मविशेषोऽद्धायुः, भवात्ययेऽपि कालान्तरानुगामीत्यर्थो, यथा मनु-/ घ्यायुः, कस्यापि भवात्यय एव नापगच्छत्यपि तु सप्ताष्टभवमानं कालमुत्कर्षतोऽनुवर्तत इति, तथा भवप्रधानमायुर्भ-1 वायुः, यद्भवात्यये अपगच्छत्येव न कालान्तरमनुयाति, यथा देवायुरिति, १९, 'दोण्ह'मित्यादि सूत्रद्वयं भावितार्थमेव |२१,'दुविहे कम्मे इत्यादि, प्रदेशा एव-पुद्गला एवं यस्य वेद्यन्ते न यथा बद्धो रसस्तत्प्रदेशमानतया वेद्य कर्म प्रदेशकर्म, यस्य त्वनुभावो यथाबद्धरसो वेद्यते तदनुभावतो वेद्यं कर्मानुभावकर्मेति २२, 'दो' इत्यादि, यथावद्धमायुर्यथायुः पाल
~ 136~