SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ आगम (०३) “स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:) स्थान [२], उद्देशक [३], मूलं [८५] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: प्रत श्रीस्थाना-1 भवनेषु-अधोलोकदेवावासविशेषेषु वस्तुं शीलमेपामिति भवनवासिनस्तेषाम् २, प्युतिक्ष्यवनं मरणमित्यर्थः, तच्च ज्यो-18२ स्थान: तिष्कवैमानिकानामेव व्यपदिश्यते, ज्योतिषु-नक्षत्रेषु भवाः ज्योतिष्काः, शब्दव्युत्पत्तिरेवेयं, प्रवृत्तिनिमित्ताश्रयणातुकाध्ययन वृत्तिः । चन्द्रादयो ज्योतिष्का इति, विमानेषु-ऊलोकवत्तिषु भवाः वैमानिका:-सौधर्मादिवासिनस्तेषां ३, गर्भ-गर्भाशये उद्दशः३ ड्युस्कान्तिः-उत्पत्तिर्गर्भव्युत्कान्तिः, मनोरपत्यानि मनुष्यास्तेषां, तिरोऽयन्ति-गच्छन्तीति तिर्यञ्चस्तेषां सम्बन्धिनीरा उपपाती॥६६॥ योनिःउत्पत्तिस्थानं येषां ते तिर्यग्योनिकाः, ते चैकेन्द्रियादयोऽपि भवन्तीति विशिष्यन्ते-पथेन्द्रियाश्च ते तिर्यग्यो-II द्वर्तन| निकाश्चेति पश्चेन्द्रियतिर्यग्योनिकास्तेषाम् ४, तथा द्वयोरेव गर्भस्थयोराहारोऽन्येषां गर्भस्यैवाभावादिति ५, वृद्धिः-15 च्यवनादिः टू शरीरोपचयः ६, निवृद्धिस्तद्धानिर्वातपित्तादिभिः, निशब्दस्याभावार्थत्वात् , निवरा कन्योत्यादिवत् ७, वैक्रियलब्धिमतां | विकुर्वणा ८, गतिपर्यायः-चलनं मृत्वा वा गत्यन्तरगमनलक्षणः, यच्च वैक्रियलब्धिमान् गर्भानिर्गत्य प्रदेशतो बहिः सङ्कामयति स वा मतिपर्यायः, उक्तं च भगवत्यां-"जीवे णं भंते! गन्भगए समाणे णेरइएसु उववजेजा?, गोतमा!, अत्थेगइए उववज्जेज्जा अत्थेगइए नो उववजेजा, से केणडेणं?, गोतमा! से णं सन्नी पंचिंदिए सब्वाहिं पजत्तीहिं पजत्तए वीरियलद्धीए विउचिअलद्धीए पराणीयं आगतं सोचा णिसम्म पएसे निच्छुन्भइ २ वेउब्वियसमुग्धाएणं जीनो भवन्त ! गर्भगतः सन् नैरवि के पूत्पद्येत !, मौतम ! असत्येकक उत्पयेत अस्त्येकको नोत्पयेत, तत्केनान?, गौतम! स संज्ञी पवेन्दियः सर्वाभिः पर्याप्तिभिः पर्याप्तको वीर्यलबध्या वैकियलच्या परानीकमागतं भुला निशम्य प्रदेशान् निष्काशयति वैक्रियसमुत्पातेन समवदन्ति २ चतुरक्षिणी सेना विकुवैति । AT॥६६॥ २ चतुरङ्गिण्या सेनया परानीकेन साई संग्राम संग्रामयति. RECACK दीप अनुक्रम [८५]] ~135~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy