SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [८] दीप अनुक्रम [८] “स्थान” - अंगसूत्र-३ ( मूलं + वृत्तिः) स्थान [२], उद्देशक [३], मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र [०३ ] मूलं [८१] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः वितते चैव तते दुबिद्दे पं० तंद—घणे क्षेत्र झुसिरे चैव, एवं विततेऽवि, णोआउज्जसदे दुबिहे पं० नं० - भूसणस चेव नोभूसणसदे चेव, णोभूसणसद्दे दुबिहे पं० तं० --- तालसरे चैव लत्तिआस चेव, दोहिं ठाणेहिं सडुप्पाते सिया, तंजा -- साहनंताण चैव पुग्गलाणं सहुप्पाए सिया भियंताण चैव पोमालाणं सहुप्पाए सिया (सू० ८१ ) अस्य च पूर्वसूत्रेण सहायमभिसम्बन्धः - इहानन्तरोदेशकान्त्यसूत्रे देवानां शरीरं निरूपितं तद्वांश्च शब्दादिग्राहको भवतीत्यत्र शब्दस्तावन्निरूप्यते, इत्येवंसम्बन्धस्यास्य व्याख्या, सा च सुकरैव, नवरं भाषाशब्दो भाषापर्याप्तिनामकर्मोदयापादितो जीवशब्दः, इतरस्तु नोभाषाशब्दः १, अक्षरसम्बद्धो वर्णव्यक्तिमान् नोअक्षरसम्बद्धस्वित्तर इति २, आतोद्यं - पटहादि तस्य यः शब्दः स तथा नोआतोद्यशब्दो वंशस्फोटादिरवः ३, ततं यत्तन्त्री वर्धादिवद्धमातोयं, ४ तच्च किशिद यथा पिaनिकादि किञ्चिच्छुधिरं यथा वीणापटहादिकं तज्जनितः शब्दस्ततो घनः शुषिरचेति व्यपदिश्यते ५, विततं ततविलक्षणं तन्त्र्यादिरहितं तदपि घनं भाणकवत् शुषिरं काहलादिवत् तज्जः शब्दो विततो घनः शुषिरश्चेति, चतुःस्थानके पुनरिदमेवं भणिष्यते—ततं वीणादिकं ज्ञेयं, विततं पटहादिकम् । धनं तु कांश्यतालादि, वंशादि शुषिरं मतम् ॥ १ ॥ इति, विवक्षाप्राधान्याच्च न विरोधो मन्तव्य इति ६, भूषणं नुपूरादि नोभूषणं भूषणादन्यत् ७, तालो - हस्ततालः, 'लत्तिय'त्ति कंसिकाः, ता हि आतोद्यत्वेन न विवक्षिता इति, अथवा 'लत्तियासदेत्ति पाष्णिप्रहारशब्दः ८ ॥ उक्ताः शब्दभेदाः, इतस्तत्कारणनिरूपणायाह - 'दोही'त्यादि, द्वाभ्यां 'स्थानाभ्यां' कारणाभ्यां शब्दोत्सादः स्याद्-भवेत् ८, 'संहन्यमानानां च' सङ्घातमापयमानानां सतां कार्यभूतः शब्दोसादः स्यात्, पञ्चम्यर्थे वा Educatin internation For Parts Only ~128~ www.lanerary.org
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy