________________
आगम
(०३)
“स्थान" - अंगसूत्र-३ (मूलं+वृत्ति:)
स्थान [२], उद्देशक [२], मूलं [८०] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति:
प्रत
श्रीस्थाना-
सूत्रवृत्तिः ॥ ६२॥
सूत्रांक
[८०]
निर्जरयत्यपि । देशसर्वाभ्यां सामान्यतः श्रवणायुक्त विशेषविवक्षायां प्रधानत्वाद् देवाना तानाश्रित्य तदाह-दोही-16|२ स्थानत्यादि, एतदपि विवक्षितशब्दादिविषयापेक्षया सूत्रचतुर्दशकं नेयमिति, देशतः सर्वतो वा । एतेऽनन्तरोता भावाःकाध्ययने शरीर एव सति सम्भवन्तीति देवाना च प्रधानत्वात् तेषामेव व्यक्तितः शरीरनिरूपणायाह-मरुए'त्यादि सूत्राष्टका उद्देशः२ कण्ठयम् , नवरं, मरुतो देवा लोकान्तिकदेवविशेषाः, यत उक्तम्-"सारस्वता १ दित्य २ वय ३ रुण ४ गईतोय ५- समुद्धात तुषिताऽ६ व्यावाघ ७ मरुतो ८ ऽरिष्ठा ९श्चेति' (तत्त्वा अ०४ सू०२६)ते चैकशरीरिणो विग्रहे कार्मणशरीरत्वात. विक्रियेतरतदनन्तरं वैक्रियभावाद् द्विशरीरिणः, द्वयोः शरीरयोः समाहारो द्विशरीरं तदस्ति येषां ते तथा, अथवा भवधारणीय-8 तोऽवधिः मेव यदा तदैकशरीरः यदा तूत्तरवैक्रियमपि तदा द्विशरीराः, किन्नराधास्त्रयो व्यन्तराः, शेषा भवनपतय इति,दा देशसर्वतः परिगणितभेदग्रहणं च भेदान्तरोपलक्षणम्, न तु व्यवच्छेदाध, सर्वजीवानामपि विग्रहे एकशरीरत्वस्यान्यदा द्विश- शब्दाद्याः रीरत्वस्य चोपपद्यमानस्वादिति ८, अत एव सामान्यत आह-'देवा दुविहे त्यादि कण्ठयम् , द्विस्थानकस्य द्वितीय 31 उद्देशको विवरणतः समाप्तः॥ __उक्तो द्वितीयोद्देशकः, अध तृतीय आरभ्यते, अस्य चानन्तरेण सहायमभिसंबन्धः-अनन्तरोदेशके जीवपदार्थो-| नेकधोक्तः, अत्र तु तदुपग्राहकपुद्गलजीवधर्मक्षेत्रद्रव्यलक्षणपदार्थप्ररूपणोच्यते इत्येवंसम्बन्धस्यास्वेदमादिमसूत्राष्टकम्दुविहे सरे पं० सं०--भासासद्दे चेव णोभासास चेब, भासासदे दुरिदे पं० २०-अक्खरसंबद्ध व नोअक्सर
॥६२॥ संबद्ध चेव, णोभासासदे दुविहे पन्नत्त तं०-आउजसदे व णोआउज्जसद्दे चेब, आउजसद्दे दुविहे पं० सं०-तते व
दीप अनुक्रम [८०]
AkCACA
अत्र द्वितीयो उद्देशक: समाप्तं, तृतीयो उद्देशक: आरब्ध:
~127~