________________
आगम
(०३)
प्रत
सूत्रांक
[७३]
दीप
अनुक्रम [ ७३]
श्रीस्थाना
ङ्गसूत्रवृत्तिः
॥ ५४ ॥
"स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः)
उद्देशक [१]
मुनि दीपरत्नसागरेण संकलित ....
स्थान [२], ..आगमसूत्र [०३ ], अंग सूत्र [०३]
Eaton Internation
-
..........
त्रि
शरीरादिपर्याप्तिषु 'सिय आहारए सिय अणाहारए'ति शेषाः पुनरसङ्ख्यातसमया अन्तर्मुहूर्त्तेन निर्वर्त्यन्त इति, अपर्याप्तकास्तु उच्छासपर्याया अपर्याप्ता एव म्रियन्ते, न तु शरीरेन्द्रियपर्याप्तिभ्यां यस्मादागामिभवायुष्कं बा यन्ते तच्च शरीरेन्द्रियादिपर्याप्त्या पर्याप्तैरेव वध्यत इति । 'एवमिति पूर्ववदेवेति । 'दुविहा पुढची त्यादिषट्सूत्री, | परिणताः - स्वकाय पर काय शस्त्रादिना परिणामान्तरमापादिताः, अचित्तीभूता इत्यर्थः, तत्र द्रव्यतः क्षत्रीदिना मिश्रेण द्रव्येण कालतः पौरुष्यादिना [मिश्रेण] कालेन भावतो वर्णगन्धरसस्पर्शान्यथात्वेन परिणताः क्षेत्रतस्तु 'जोयेणसयं तु गंता अणहारेण तु भंडसंकंती | वायागणिधूमेण य विद्धत्थं होइ लोणाइ ॥ १ ॥ हरियाल मणोसिल पिप्पली य खज्जूर मुद्दिया अभया । आइनमणाइन्ना तेऽवि हु एमेव णायच्या ॥ २ ॥ आरुहणे ओरुहणे णिसियण गोणाइणं च गाउम्हा । भूमाहारच्छेदे उबक्कमेणेव परिणामो ॥ ३ ॥” 'अणहारेणं' ति स्वदेशजाहाराभावेनेति, "भंडसंकंती' ति भाजनाद् भाजनान्तरसङ्क्रान्त्या, खर्जूरादयोऽनाचरिताः अभयादयस्तु आचरिता इति, परिणामान्तरेऽपि पृथिवीकायिका एव ते, केवलमचेतना इति कथमन्यथाऽचेतन पृथिवी कायपिण्डप्रयोजनाभिधानमिदं स्यात्, यथा- 'घट्टगडगलगलेवो एमादि पयोयणं बहुहा' इति । 'एव' मित्यादि प्रागिव, तदेवं पञ्चैतानि सूत्राणि । द्रवन्ति गच्छन्ति विचित्रपर्यायानिति द्रव्याणिजीवपुद्गलरूपाणि तानि च विवक्षितपरिणामत्यागेन परिणामान्तरापन्नानि परिणतानि विवक्षितपरिणामवन्त्येव, अप
१ क्षेत्रादिना प्र. २] योजनशतं तु गत्वाऽनाहारेण भाडाला । वृन्ताकधूमेन व विध्वस्तं भवति लवणादि ॥ १ ॥ हरितालमनःशिले पिप्पली च खजूरः मुद्रिकाऽभया । आचोर्णा अनावस्तेऽपि एवमेव ज्ञातव्याः ॥ २॥ आरोहेऽवरोहे निषीदनं गवादीनां च गात्रोमा भौमाहारव्यवच्छेदे उपक्रमेणैव परिणामः ॥३॥
मूलं [७३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
For Palsta Use Only
~ 111 ~
२ स्थान
काध्ययने
उद्देशः १ पृथव्यादी
नां परिणामेतरी
॥ ५४ ॥