________________
आगम (०३)
प्रत
सूत्रांक
[७७६]
दीप
अनुक्रम
[१०००]
Educat
"स्थान" अंगसूत्र - ३ ( मूलं + वृत्तिः)
स्थान [१०],
उद्देशक [-1. मूलं [७७६]
भिवंति ते फोडा भिन्ना समाणा तामेव सह तेतसा भासं कुआ ४ केति तहारूवं समणं वा माहणं वा अवासातेजा से य अच्चासादिते देवे परिकुबिए तस्स तेयं मिसिरेक्षा, तत्थ फोडा संमुच्छंति, ते फोडा मिज्जंति, ते फोडा भिन्ना समाणा तमेव सह तेतसा भासं कुजा ५, केवि तहारूवं समणं वा माहणं वा अच्चासाएजा से त अच्चासातिते परिकुविए देवेवि य परिकुविए ते दुहतो पडिण्णा ते तस्स तेतं निसिरेला, तस्थ फोडा संमुच्छंति सेसं तहेव जाव भासं कुजा ६, केति तहारूवं समणं वा माहणं वा अवासातेजा से य अञ्चासातिते परिकुविए तस्स तेतं निसिरेजा, तत्थ फोडा संमुच्छंति ते फोडा भिजंति तत्थ पुला संमुच्छंति ते पुछा भिनंति ते पुला भिन्ना समाणा तामेव सह तेयसा भासं कुजा ७ एते तिनि आलावा भाणितब्बा ९, केति तहारूवं समणं वा भाषणं वा अवासातेमाणे तेतं निसिरेखा से त तस्थ णो कम्मर णो पकम्मति, अंचियं २ करेति करेत्ता आताहिणपयाहिणं करेति २ सा उ बेद्दासं उत्पतति २ से णं ततो पहिले पडिणियत्तति २ ता तमेव सरीरगमणुदमाणे २ सह तेतसा भासं कुजा जहा वा गोसालस्स खलिपुत्रस तवेवेते १० ( सू० ७७६)
-
'दसे त्यादि, तृणवद्वनस्पतयः तृणवनस्पतयः, तृणसाधर्म्य च वादरत्वेन तेन सूक्ष्माणां न दशविधत्वमिति, मूलं जटा कन्दः-स्कन्धाधोवर्त्ती यावत्करणात् 'संधे'त्यादीनि पञ्च द्रष्टव्यानि तत्र स्कन्धः - स्थुडमिति यत्प्रतीतं स्वकु-वल्कः शाला शाखा मवाल अङ्कुरः पत्र - पर्ण पुष्पं कुसुमं फलं प्रतीतं बीजं मिंजेति । दशस्थानकाधिकार एव इदमपरमाह--' सब्बे'त्यादि सूत्रद्वयं, सर्वा:- सर्वदीर्घवतान्यसम्भवाः विद्याधर श्रेणयः - विद्याधरनगर
मुनि दीपरत्नसागरेण संकलित ...
www......
..आगमसूत्र [०३], अंग सूत्र [०३]
For Fans at Use Only
-
~ 1044 ~
"स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
bay.org