SearchBrowseAboutContactDonate
Page Preview
Page 1044
Loading...
Download File
Download File
Page Text
________________ आगम “स्थान" - अंगसूत्र-३ (मूलं+वृत्तिः ) स्थान [१०], उद्देशक [-], मूलं [७७२] (०३) श्रीस्थाना ॥५२०॥ प्रत सूत्रांक [७७२] सू०७७३ वसति ॥१॥] ('जीवे'त्ति जीविते, 'जीवो'त्ति वा नरलक्षणो जीव इत्यर्थः> तथा शाययति-स्वापयति निद्रावन्त १०स्थानाकरोति या शेते वा यस्यां सा शायनी शयनी वा, तथेति समुच्चये, तत्स्वरूपमिदम्-"हीणभिन्नस्सरो दीणो, विवरीओ उद्देशः३ विचित्तओ । दुबलो दुक्खिओ वसई, संपत्तो दस िदसं ॥१॥” इति । [हीनभिन्नस्वरो दीनो विपरीतो विचित्तः मूलादीनि दुर्बलो दु:खितो वसति दशमी दशा संप्रातः॥१॥] अनन्तरं पुरुषदशा उक्ताः, अथ पुरुषसमानधर्मकाणां वनस श्रेणयः तीनां ताः प्रकारान्तरत आह मवेयकं तेदसविधा तणवणस्सतिकातिवा पं० सं०-गूले कदे जाव पुप्फे फले बीये (सू०७७३) सम्बतोचि णं विजाहरसे |जोलेश्याः ढीभो दसदसजोवणाई विक्खंभेणं पण्णत्ता, सम्वतोवि णं अमिओगसेढीओ दस दस जोयणाई विक्वंभेणं पं० (सू० ७७४) गेविजगविमाणाणं दस जोयणसयाई उद्धं उच्चत्तेणं पण्णत्ता (सू० ७७५) दसहि ठाणेहिं सह तेतसा ७७६ भासं कुला, सं०-केति तहारूवं समणं वा माहणं वा अच्चासातेजा, से व अशासातिते समाणे परिकुविते, तस्स तेतं निसिरेजा, से सं परितावेति, सेतं परितावेत्ता तामेव सह तेतसा भासं कुजा १, केति तदारूवं समर्ण माहणं पा अचासातेजा से य अशासातिते समाणे देवे परिकुविए तस्स तेयं निसिरेजा सेत्तं परितावेति सेत्तं २ तमेव सह तेतसा भासं कुजा २, केति तहारूवं समणं वा माहणं वा अचासातेजा, से य अच्चासातिते समाणे परिकुविए देवे त परिकुविते, दुहतो पडिण्णा तस्स तेयं निसिरेजा ते तं परिताविति ते तं परितावेत्ता तमेव सह तेतसा भासं कुला ३, केति तहारूवं ॥५२०॥ समणं वा माहणं वा अञ्चासादेज्जा से य अच्चासातिते परिकुविए तस्स तेयं निसिरेजा तत्थ फोडा संमुच्छंति ते फोडा दीप अनुक्रम [९९६] aantaratadine Sansorary on मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [03], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्ति: अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोषः, दशमे स्थाने न किंचित् उद्देशकः वर्तते ~ 1043~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy