SearchBrowseAboutContactDonate
Page Preview
Page 1016
Loading...
Download File
Download File
Page Text
________________ आगम (०३) प्रत सूत्रांक [७५४ -७५६] गाथा: दीप अनुक्रम [९६६ -९७६] श्रीस्थाना ङ्गसूत्र वृत्तिः ॥ ५०६ ॥ “स्थान” - अंगसूत्र - ३ ( मूलं + वृत्ति:) मूलं [७५५] + गाथा: उद्देशक [-1, Education Intimation स्थान [१०], १० स्थाना. उद्देशः ३ छद्मथेत राज्ञेय याः कर्मविपाकदशाद्याः समुहोबती ६ बहुपुत्ती ८ मंदति व ९ मेरे संभूतविजते ८ थेरे पन्छ ९ ऊसासनीसासे १०-१० । संसेवितदसार्ण दस या पं० [सं० सुडिया विमाणपविभत्ती १ महडिया विमाणपविभत्ती २ अंगचूलिया ३ नमाचूलिया ४ विवा हलिया ५ अरुणोदवाते ६ वरुणोववार ७ गहलोदवाते ८ वेलंधरोचवाते ९ वेसमणोववाते १०-११ (सू० ७५५) दस सागरोवमकोडाकोडीओ काठो उस्सप्पिणीते दस सागरोवमकोडाकोडीओ कालो ओसंपिणीते (सू० ७५६) 'दसे त्यादि गतार्थ, नवरं छद्मस्थ इह निरतिशय एव द्रष्टव्योऽन्यथाऽवधिज्ञानी परमाण्वादि जानात्येव, 'सव्वभावेणं' ति सर्वप्रकारेण स्पर्शरसगन्धरूपज्ञानेन घटमिवेत्यर्थः, धर्मास्तिकायं यावत्करणादधर्मास्तिकायं आकाशास्ति कार्यं जीवमशरीरप्रतिबद्धं परमाणुपुद्गलं शब्दं गन्धमिति, 'अय' मित्यादि द्वयमधिकमिह तत्रायमिति - प्रत्यक्षज्ञानसाक्षारकृतो 'जिन' केवली भविष्यति न वा भविष्यतीति नवमं तथाऽयं 'सव्वे' त्यादि प्रकटं दशममिति । एतान्येव ४ सू० ७५५छडास्थानवबोध्यानि सातिशयज्ञानादित्वाजिनो जानातीति, आह च- 'एयाई' इत्यादि, यावत्करणात् 'जिणे अरहा केवली सव्वण्णू सव्यभावेण जाणइ पासइ, तंजहा-धम्मत्धिकाय' मित्यादि, यावद्दशमं स्थानं तथोक्तमेवेति । सर्वज्ञत्वादेव यान् जिनोऽतीन्द्रियार्थप्रदर्शकान् श्रुतविशेषान् प्रणीतवांस्तान् दशस्थानकानुपातिनो दर्शयन्नाह - 'दस दसे- ४ त्याद्येकादश सूत्राणि, तत्र 'दस' त्ति दशसङ्ख्या 'दसाउति दशाधिकाराभिधायकत्वाद्दशा इति बहुवचनान्तं खीलिङ्गं शास्त्रस्याभिधानमिति, कर्म्मणः - अशुभस्य विपाकः फलं कर्मविपाकः तत्प्रतिपादिका दशाध्ययनात्मकत्वादशाः कर्म्मविपाकदशाः, विपाकश्रुताख्यस्यैकादशाङ्गस्य प्रथमश्रुतस्कन्धः, द्वितीयश्रुतस्कन्धोऽप्यस्य दशाध्ययनात्मक एव, न चा ७५६ ॥ ५०६ ॥ Forsy www.g मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०३], अंग सूत्र - [०३] "स्थान" मूलं एवं अभयदेवसूरि-रचित वृत्तिः अत्र मूल-संपादने एका स्खलना जाता, स्थान- समीपे यत् उद्देश: ३ लिखितं तत् मुद्रण-दोष:, दशमे स्थाने न किंचित् उद्देशकः वर्तते ~1015~
SR No.004103
Book TitleAagam 03 STHAN Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages1059
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sthanang
File Size220 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy