SearchBrowseAboutContactDonate
Page Preview
Page 90
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक ||८|| दीप अनुक्रम [६७] सूत्र. ८ “सूत्रकृत्” - अंगसूत्र -२ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [१.], अध्ययन [ १ ], उद्देशक [३], मूलं [गाथा - ८ ], निर्युक्तिः [३५] मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०२], अंग सूत्र- [ ०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः मारेण 'संस्तुता' कृता प्रसाधिता माया, तया च मायया लोका त्रियन्ते, न च परमार्थतो जीवस्योपयोगलक्षणस्य व्यापत्तिरस्ति, अतो मायैषा यथाऽयं मृतः, तथा चार्य लोकः 'अशाश्वतः' अनित्यो विनाशीति गम्यते ॥ ७ ॥ अपि च माहा समणा एगे, आह अंडकडे जगे । असो तत्तमकासी य, अयाणंता मुखं वदे ॥ ८ ॥ 'ब्राह्मणा' धिग्जातयः 'श्रमणाः' त्रिदण्डिप्रभृतयः 'एके' केचन पौराणिका न सर्वे, एवम् 'आहुः उक्तवन्तो, वदन्ति |च यथा— जगदेतच्चराचरमण्डेन कृतमण्डकृतं अण्डाजातमित्यर्थः तथाहि ते वदन्ति यदा न किञ्चिदपि वस्वासीत्--पदार्थ| शून्योऽयं संसारः तदा ब्रह्माऽप्खण्डमसृजत् तसाच क्रमेण वृद्धात्पचाद्विधाभावमुपगतादूर्ध्वाधोविभागोऽभूत्, तन्मध्ये च सर्वाः प्रकृतयोऽभूवन् एवं पृथिव्यप्तेजोवाय्वाकाशसमुद्रसरित्पर्वतमकराकर निवेशादिसंस्थितिरभूदिति, तथा चोक्तम् " आसीदिदं तमोभूतमप्रज्ञातमलक्षणम् । अप्रतर्क्यमविज्ञेयं, प्रसुप्तमिव सर्वतः ॥ १ ॥ एवंभूते चासिन् जगति 'असो' ब्रह्मा, तस्य भावस्तम्वं---पदार्थजातं तदण्डादिप्रक्रमेण 'अकार्षीत्' कृतवानिति । ते च ब्राह्मणादयः परमार्थमज्जानानाः सन्तो मृषा वदन्त एवं वदन्ति - अन्यथा च स्थितं तत्रमन्यथा प्रतिपादयन्तीत्यर्थः ॥ ८ ॥ अधुनैतेषां देवोप्तादिजगद्वादिनामुत्तरदानायाह- सएहिं परियारहिं, लोयं बूया कडेति य । ततं ते ण विजाणंति, ण विणासी कयाइवि ॥ ९ ॥ ‘स्वकैः’ स्वकीयैः ‘पर्यायैः' अभिप्रायैर्युक्तिविशेषैः अयं लोकः कृत इत्येवम् 'अब्रुवन्' अभिहितवन्तः, तद्यथा — देवोप्तो For Park Use Only ~89~ రూపధరి janesbrary org
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy