________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [८१], नियुक्ति: [२०५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत वृत्ति:
सूत्रकृताङ्गेकला ज्ञानक्रियानययोः सर्वेऽप्येते खधिया समवतारणीयाः । तत्रापि ज्ञाननय एहिकामुष्मिकयोनिमेव फलमाधकवेनेच्छति | ७ नाल२ श्रुतस्क- न क्रियां, क्रियानयस्तु क्रियामेव न ज्ञानं, परमार्थस्तूभयमपि समुदितमन्योऽन्यसब्यपेक्षं पंग्वन्धवदभिप्रेतफलसिद्धयेऽल मितिन्दीयाध्य. न्धे शीला- एतदुभययुक्त एव साधुरभिप्रेतमर्थ माधयति, उक्तं च-"सत्वेसिपि णयाणं बहुविहवचवर्ष णिसामेचा ॥ तं सवणयविसुद्धंज कीयावृत्तिः
चरणगुणडिओ साहू ॥१॥" समाप्तमिदं नालन्दाख्यं सप्तममध्ययनम् ॥ इति समाप्तेयं मूत्रकृतद्वितीयाङ्गस्य टीका । कृता |% ॥४२७॥ चेयं शीलाचार्येण बाहरिगणिसहायेन ।। यदवासमत्र पुण्यं टीकाकरणे मया समाधिभृता । तेनापेततमस्को भव्यः कल्याणभाग
भवतु ॥१॥ ग्रंथाग्रं (१२८५०)।
सवामपि नयानां बहुविधवक्तव्यतां निशम्य । तत् मपनयसंमतं यत् चरणगुणस्थितः साधुः॥१॥
इति श्रीमच्छीलाङ्काचार्यविरचितविकृतियुते श्रीसूत्रकृताङ्गे द्वितीयः श्रुतस्कन्धः समातः
समाप्तं च द्वितीयमङ्गमेवम् ॥
| ॥४२७॥
For PARATHARVatuROIN
Prerancibraram
अत्र सप्तमं अध्ययनं समाप्तं.
द्वितीय श्रुतस्कंधोऽपि समाप्त: मुनि दीपरत्नसागरेण पुन: संकलित आगम-२. अंगसूत्र-२ 'सूत्रकृत्' परिसमाप्तं
~858~