SearchBrowseAboutContactDonate
Page Preview
Page 839
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [७], उद्देशक [-], मूलं [७८], नियुक्ति: [२०५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः सूत्रकताओं २श्रुतस्कन्धे शीलाकीयाचिः ॥४१७॥ s esearcelesedeo ७नालन्दीयाध्य. श्रावकत्याख्यानस्य सविषयता जाव वासाइं चउपचमाई छट्ठहसमाई अप्पयरो वा भुजयरोवा देसं दूई जित्ता अगारमावसेजा ?, हतावसेज्जा, तस्स णं तं गारत्थं वहमाणस्स से पञ्चक्खाणे भंगे भवइ ?, णो तिणढे समढे, एवमेव समणोवासगस्सवि तसेहिं पाणेहिं दंडे णिक्खित्ते, थावरेहिं पाणेहिं दंडे णो णिक्खित्ते, तस्स गं तं थावरकायं वहमाणस्स से पच्चक्खाणे णो भंगे भवह, से एवमायाणह? णियंठा 1, एवमायाणियचं ॥ भगवं च णं उदाहु नियंठा खलु पुच्छियवा-आउसंतो नियंठा! इह खलु गाहावेइ वा गाहावइपुत्तो वा तहप्पगारेहिं कुलेहिं आगम्म धम्मं सवणवत्तियं उबसंकमेजा, हंता उघसंकमेजा,तेर्सिचणं तहप्पगारार्ण धम्म आइक्खियचे?, हंता आइक्खियवे, किं ते तहप्पगारं धम्मं सोचा णिसम्म एवं वएजा-इणमेव निग्गंध पावयणं सचं अणुत्तरं केवलियं पडिपुणं संसुद्धं णेयाउयं सल्लकत्तणं सिद्धिमग्गं मुत्तिमग्गं निजाणमग्गं निहाणमग्गं अवितहमसंदिद्धं सबदुक्खप्पहीणमग्गं, एत्थं ठिया जीवा सिझंति बुझंति मुचंति परिणिवायंति सबदुक्खाणमंतं करेंति, तमाणाए तहा गच्छामो तहा चिट्ठामो तहा णिसियामो तहा तुयद्दामो तहा भुंजामो तहा भासामो तहा अब्भुट्ठामो तहा उट्ठाए उद्धेमोत्ति पाणाणं भूयाणं जीवाणं सत्ताणं संजमेणं संजमामोत्ति वएज्जा ?, हंता वएजा, किं ते तहप्पगारा कप्पंति पवावित्तए !, हंता कप्पति, किं ते तहप्पगारा कप्पंति मुंडावित्तए, हंता कप्पंति, किं ते तहप्पगारा कप्पंति सिक्खावित्तए !, हंता कप्पंति, किं ते तहप्पगारा कप्पंति उचट्ठावित्तए ?, हंता कप्पंति, तेसिं च णं तहप्पगाराणं सबपाणेहिं जाव सबसत्तेहिं ॥४१७॥ ae ~838~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy