________________
आगम
(०२)
प्रत
सूत्रांक
||३६||
दीप
अनुक्रम
[७७३]
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [६], उद्देशक [-], मूलं [गाथा - ३६], निर्युक्तिः [२००] मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०२], अंग सूत्र- [ ०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
भविष्यतीत्येवंबुद्ध्या सर्वमनुष्ठानं जुगुप्समानः- तदुपमर्दं परिहरन् वदेत् कुर्यादप्यतः कुतोऽस्तीह-असिन्नेवंभूतेऽनुष्ठाने क्रियमाणे प्रोच्यमाने वाऽस्मत्पक्षे युष्मदापादितो दोष इति ॥ ३१ ॥ अधुना पिण्या पुरुषबुद्ध्या असंभवमेव दर्शयितुमाह - 'पुरिसेंत्यादि, तस्यां पिण्याकपिण्ड्यां पुरुषोऽयमित्येवमत्यन्तजडस्यापि चिज्ञप्तिरेव नास्ति, तसाद्य एवं वक्ति सोऽत्यन्तं पुरुषस्तथाभ्युपगमेन हुशब्दस्यैव कारार्थत्वेन अनार्य एवासौ यः पुरुषमेव खलोऽयमितिमता हतेऽपि नास्ति दोष इत्येवं वदेत् तथाहि — कः संभवः पिनाकपिण्डयां पुरुषबुद्धेरित्यतो वागपीयमीहगसत्येति सच्चोपघातकत्वात्, ततव निःशङ्कप्रहार्थनालोचको निर्विवेकतया बच्यते, तस्मात्पिण्याककाष्टादावपि प्रवर्त्तमानेन जीवोपमर्द्द भीरुणा साशङ्केन प्रवर्तितव्यमिति ||३२|| किञ्चान्यत् - वाचाऽभियोगो वागभियोगस्तेनापि 'यद्' यस्मादावहेत्पापं कर्म अतो विवेकी भाषागुणदोषज्ञो न तारशी भाषामुदाहरेत्-नाभिदध्याद्, यत एवं ततोऽस्थानमेतद्वचनं गुणानां न हि प्रब्रजितो यथावस्थितार्थाभिधायी एतद् 'उदार' सुष्ठु परिस्थूरं निःसारं निरुपपत्तिकं वचनं ब्रूयात्, तद्यथा-पिण्या कोऽपि पुरुषः पुरुषोऽपि पिण्याकः, तथाऽलाबुकमेव बालको बालक एव वाऽलाबुकमिति ||३३|| साम्प्रतमाईककुमार एव तं भिक्षुकं युक्तिपराजितं सन्तं सोल्लुण्ठं विभणिपुराह – 'लद्धे' इत्यादि, अहो युष्माभिरथ-अनन्तरं एवंभूताभ्युपगमे |सति लब्धोऽथ विज्ञानं यथावस्थितं तत्त्वमिति, तथाऽवगतः सुचिन्तितो भवद्भिर्जीवानामनुभागः कर्मविपाकस्तत्पीडेति, तथैव| भूतेन विज्ञानेन भवतां यशः पूर्वसमुद्रमपरं च स्पृष्टं गतमित्यर्थः, तथा भवद्भिरेवंविधविज्ञानावलोकनेनावलोकितः पाणितलस्थ इवायं लोक इति अहो ! भवतां विज्ञानातिशयो यदुत-भवन्तः पिण्याकपुरुषयोर्चालालाकयोर्वा विशेषानभिज्ञतया पापस्य कर्मणो यथैतद्भावाभावं प्राकल्पितवन्त इति ॥ ३४ ॥ तदेवं परपक्षं दूषयित्वा स्वपक्षस्थापनायाह - मौनीन्द्रशासन प्रतिपन्नाः सर्वज्ञोत
Eucation Imation
For Parts Only
~799~
Mantrary org