SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [गाथा-२४], नियुक्ति: [३५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||२४|| दीप अनुक्रम [५१] सूत्रकृताङ्ग धम्-अनेकप्रकारम् उत्-प्राबल्येन श्रिताः-संबद्धाः, तत्र वा संसारे उषिताः संसारान्तर्वतिनः सर्वदा भवन्तीत्यर्थः ॥२३॥साम्प्रतं | समया० शीलाका-18 यदुक्तं नियुक्तिकारेणोद्देशकार्थाधिकारे 'कर्म चयं न गच्छति चतुर्विधं भिक्षुसमय' इति, तदधिकृत्याह उद्देशः २ चा-य-IN चतुर्विधअहावरं पुरक्खायं, किरियावाइदरिसणं । कम्मचिंतापणहाणं, संसारस्स पवडणं ॥२४॥ त्तियुतं कमेचया॥३७॥ 'अर्थ'त्यानन्तर्ये, अज्ञानवादिमतानन्तरमिदमन्यत् 'पुरा' पूर्वम् 'आख्यात' कथितं, किं पुनस्तदित्याह-क्रियाचादि-18 भाव: दर्शन' क्रियैव-चैत्यकर्मादिका प्रधान मोक्षाङ्गमित्येवं वदितुं शीलं येषां ते क्रियावादिनस्तेषां दर्शनम्-आगमः क्रियावादिदर्शनं, किंभूतास्ते क्रियावादिन इत्याह-कर्मणि-ज्ञानावरणादिके चिन्ता-पर्यालोचनं कर्मचिन्ता तस्याः प्रणष्टा-अपगताः कर्मचिन्ताप्रणष्टाः, | यतस्ते अविज्ञानाघुपचितं चतुर्विध कर्मबन्धं नेच्छन्ति अतः कर्मचिन्ताप्रणष्टाः, तेषां चेदं दर्शनं 'तुःखस्कन्धस्य' असातोदयप-113 | रम्पराया विवर्धनं भवति, कचित्संसारवर्धनमिति पाठः, ते ह्येवं प्रतिपद्यमानाः संसारस्य वृद्धिमेव कुर्वन्ति नोच्छेदमिति ॥२४॥ यथा च ते कर्मचिन्तातो नष्टास्तथा दर्शयितुमाह जाणं कारणऽणाउट्टी, अबुहो जं च हिंसति । पुट्ठो संवेदइ परं, अवियत्तं खु सावजं ॥ २५ ॥ ॥३७॥ यो हि 'जानन्' अवगच्छन् प्राणिनो हिनस्ति, कायेन चानाकुट्टी, 'कुट्ट छेदने आकुट्टनमाकुट्टः स विद्यते यस्थासावाकुट्टी नाकुदृषनाकुट्टी, इदमुक्तं भवति-यो हि कोपादेनिमित्चात् केवलं मनोव्यापारेण प्राणिनो व्यापादयति, न च कायेन प्राण्यवयवाना | eesercedesesercedeceseseverse ~78~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy