________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [गाथा-२२], नियुक्ति: [३५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] "सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक ||२२||
एवं तक्काइ साहिंता, धम्माधम्मे अकोविया । दुक्खं ते नाइतुझंति, सउणी पंजरं जहा ॥ २२ ॥ 'एवं पूर्वोक्तन्यायेन 'तर्कया' स्वकीयविकल्पनया 'साधयन्तः प्रतिपादयन्तो धर्म-क्षान्त्यादिके अधर्म च-जीयोपमर्दापादिते पापे 'अकोविदा' अनिपुणा 'दुःखम्' असातोदयलक्षणं तद्धेतुं वा मिथ्याखायुपचितकर्मवन्धनं 'नातिनोटयन्ति' अतिशयेनैतव्यवस्थित तथा ते न त्रोटयन्ति-अपनयन्तीति, अत्र दृष्टान्तमाह-यथा पञ्जरस्थः शकुनिः पञ्जरं त्रोटयितुंपञ्जरबन्धनादात्मानं मोचयितुं नालम् , एवमसावपि संसारपञ्जरादात्मानं मोचयितुं नालमिति ।। २२ ।। अधुना सामान्येनैकान्तवादिमतदूषणार्थमाह
सयं सयं पसंसंता, गरहंता परं वयं । जे उ तत्थ विउस्संति, संसारं ते विउस्सिया ॥ २३ ॥ 'खक खकम्' आत्मीयमात्मीयं दर्शनमभ्युपगत 'प्रशंसन्तों वर्णयन्तः समर्थयन्तो वा, तथा 'गर्हमाणा' निन्दन्तः परकीयां 81 वार्च, तथाहि साङ्ख्याः सर्वस्याविर्भावतिरोभाववादिनः सर्व वस्तु क्षणिकं निरन्वयविनश्वरं चेत्येवंवादिनो बौद्धान् दूषयन्ति, तेऽपि नित्यस्य क्रमयोगपद्याभ्यामर्थक्रियाविरहान् सात्यान् , एवमन्येऽपि द्रष्टव्या इति । तदेवं 'ये' एकान्तवादिनः, तुरवधारणे भित्रक्रमच, 'तत्रैव' तेष्वेवाऽऽत्मीयात्मीयेषु दर्शनेषु प्रशंसां कुर्वाणाः परवाचं च विगर्हमाणा 'विवस्यंते' विद्वांस इवाऽऽचरन्ति, तेषु वा विशेषेणोशन्ति---खशास्त्रविषये विशिष्ट युक्तिवातं वदन्ति, ते चैववादिनः 'संसार' चतुर्गतिभेदेन संसतिरूपं विवि-181
दीप अनुक्रम
[४९]
सूत्रक,
Sitem
and
~77~