SearchBrowseAboutContactDonate
Page Preview
Page 779
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [६], उद्देशक -], मूलं [गाथा-३३...], नियुक्ति: [२००] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||३३|| दीप अनुक्रम [७३७] सूत्रकृताङ्गे 8 यादिदमनुष्ठितं मम खसौ संजात एवेत्यतोऽहमपि भक्तप्रत्याख्यानं करोमीत्याचार्यस्यानिवेद्यैवासौ मायावी अथ च परमसंवेगा-18| आका२श्रुतस्क- पन्नः असावपि भक्तं प्रत्याख्याय दिवं गतः, ततोऽपि च प्रत्यागत्याद्रपुरे नगरे आद्रकसुत आकाभिधानो जातः, साऽपिच । ध्ययन. देवलोकायुता वसन्तपुरे नगरे श्रेष्ठिकुले दारिका जाता | इतरोऽपि च परमरूपसंपन्नो यौवनस्थः संवृत्तः, अन्यदाऽस्याकरिता कीयावृत्तिः राजगृहे नगरे श्रेणिकस्य राज्ञः स्नेहाविष्करणार्थ परमप्राभृतोपेतं महत्तमं प्रेषयति, आर्द्रककुमारेणासौ पृष्टो यधा-कस्यैतानि महा૨૮હા | होण्यत्युग्राणि प्राभूतानि मत्पित्रा प्रेषितानि यास्यन्तीति, असायकथयद् यथा आर्यदेशे तब पितुः परममित्रं श्रेणिको महाराजः। | तस्यैतानीति, आर्द्रककुमारेणाप्यभाणि-किं तस्यास्ति कश्चिद्योग्यः पुत्रः, अस्तीत्याह, यद्येवं मत्ाहितानि प्राभृतानि भवता तख | समर्पणीयानीति मणिखा महार्हाणि प्राभूतानि समप्याभिहितं-वक्तव्योऽसौ मद्वचनात् यथाऽककुमारस्वयि नितरां नियतीति, ।। 18 स च महत्तमो गृहीतोभयपाभृतो राजगृहमगात् , गवा च राजद्वारपालनिवेदितो राजकुलं प्रविष्टो, दृष्टश्च श्रेणिका, प्रणामपूर्वकं | | निवेदितानि प्राभृतानि, कथितं च यथासंदिष्ट, तेनाप्यासनाशनताम्बूलादिना यथार्हप्रतिपच्या सन्मानितः, द्वितीये चादयाईक कुमारसत्कानि प्राभृतान्यभयकुमारस्य समर्पितानि, कथितानि च तत्प्रीत्युत्पादकानि तत्संदिष्टवचनानि, अभयकुमारेणापि पारिणा| मिक्या घुझ्या परिणामितं-नूनमसौ भन्यः समासनमुक्तिगमनश्च तेन मया सार्द्ध प्रीतिमिच्छतीति, तदिदमत्र प्राप्तकालं यदा-18|| दितीर्थकरप्रतिमासंदर्शनेन तस्यानुग्रहः त्रिमत इति मखा तथैव कृतं, महार्हाणि च प्रेषितानि प्राभृतानीति, उक्तवासी महत्तमो ॥३८७॥ । यथा-मत्प्रहितग्राभृतमेतदेकान्ते निरूपणीयं, तेनापि तथैव प्रतिपन, गतश्चासावाकपुरं, समर्पितं च प्राभृतं राजा, द्वितीये चा हयाककुमारस्पति, कथितं च यथासंदिष्टं, तेनाप्येकान्ते स्थिखा निरूपिता प्रतिमा, तां च निरूपयत ईहापोहविमर्शनेन समुत्पन्न आर्द्रकुमार संबन्धे विशिष्ट वक्तव्यता ~778~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy