________________
आगम
(०२)
प्रत
सूत्रांक
||२८||
दीप
अनुक्रम
[७३२]
सूत्रकृता
२ श्रुतस्क न्धे शीलाकीयावृत्तिः
॥ ३८३॥
“सूत्रकृत्” - अंगसूत्र- २ ( मूलं + निर्युक्तिः + वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ ५ ], उद्देशक [-] मूलं [गाथा - २८ ], निर्युक्तिः [१८३] मुनि दीपरत्नसागरेण संकलित आगमसूत्र [०२ ], अंग सूत्र - [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
वैचित्र्यभावोऽपि तेषां त्राह्मणचाण्डालादीनां नास्तीति तदेवं कथञ्चित्कल्याणमस्ति तद्विपर्यस्तं तु पापकमिति । न चैकान्तेन कल्याणं कल्याणमेव, यतः केवलिनां प्रक्षीणघनघातिकर्मचतुष्टयानां सातासातोदयसद्भावात्तथा नारकाणामपि पञ्चेन्द्रियत्वविशिज्ञानादिसद्भावान्नैकान्तेन तेऽपि पापवन्त इति तसात्कथञ्चित्कल्याणं कथञ्चित्पापमिति स्थितम् ॥ २८ ॥ तदेवं कल्याणपापयोरनेकान्तरूपत्वं प्रसाध्यैकान्तं दूषयितुमाह
कलाणे पावy are, बहारो ण विज्जइ । जं वेरं तं न जाणंति, समणा बाल पंडिया ॥ २९ ॥ असे अक्खयं वावि, सबदुक्खेति वा पुणो । वज्झा पाणा न वज्झत्ति, इति वायं न नीसरे ॥ ३० ॥ दीसंति समियायारा, भिक्खुणो साहुजीविणो । एए मिच्छोवजीवंति, इति दिहिं न धारए ॥ ३१ ॥ सूत्रं कल्यं - सुखमारोग्यं शोभनत्वं वा तदणतीति कल्याणं तदस्यास्तीति कल्याणो मत्वर्थीयान्प्रत्ययान्तोऽर्श आदिभ्योऽजित्यनेन, कल्याणवानितियावत् । एवं पापकशब्दोऽपि मत्वर्थीयाच्प्रत्ययान्तो द्रष्टव्यः । तदेवं सर्वथा कल्याणवानेवायं तथा पापवाने वाय| मित्येवंभूतो व्यवहारो न विद्यते, तदेकान्तभूतस्यैवाभावात्, तदभावस्य च सर्ववस्तूनामनेकान्ताश्रयणेन प्राक्प्रसाधितत्वादिति । एतच्च व्यवहाराभावाश्रयणं सर्वत्र प्रागपि योजनीयं, तद्यथा सर्वत्र वीर्यमस्ति नास्ति वा सर्वत्र वीर्यमित्येवंभूत एकान्तिको व्यवहारो न विद्यते, तथा नास्ति लोकोऽलोको वा तथा न सन्ति जीवा अजीवा इति चेत्येवंभूतो व्यवहारो न विद्यत इति सर्वत्र संबन्धनीयं । तथा वैरं वज्रं तद्वत्कर्म वैरं विरोधो वा वैरं तद्येन परोपघातादिनै कान्वपक्षसमाश्रयणेन वा भवति तत्ते 'श्रमणाः' तीर्थिका | बाला इव रागद्वेषकलिताः 'पण्डिताः' पण्डिताभिमानिनः शुष्कतर्कदपध्माता न जानन्ति परमार्थभूतस्याहिंसालक्षणस्य धर्म
For Parks Use One
~ 770~
५ आचारश्रुताध्य.
||३८३॥