________________
आगम
(०२)
प्रत
सूत्रांक
||२४||
दीप
अनुक्रम
[७२८]
सूत्रकृताङ्गे
२ श्रुतस्कन्धे शीलाश्रीयावृतिः
॥३८१ ॥
“सूत्रकृत्”
अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ ५ ], उद्देशक [ - ], मूलं [गाथा - २४], निर्युक्तिः [१८३] मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०२], अंग सूत्र- [ ०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
द्विषष्टियोनिलक्षप्रमाणाः सर्वेऽप्येकविधा एव, तथा मनुष्या अपि कर्मभूमि कर्मभूमिजान्तरद्वीपकसंमूर्च्छन जात्मक भेदमनादृत्यैक| विधत्वेनैवाश्रिताः, तथा देवा अपि भवनपतिव्यन्तरज्योतिष्कवैमानिकभेदेन भिन्ना एकविधत्वेनैव गृहीताः, तदेवं सामान्यवि| शेषाश्रयणाच्चातुर्विध्यं संसारस्य व्यवस्थितं नैकविधत्वं, संसारवैचित्र्यदर्शनात् नाप्यनेकविधत्वं सर्वेषां नारकादीनां स्वजात्यन| तिक्रमादिति ॥ २३ ॥ २४ ॥ सर्वभावानां सप्रतिपक्षत्वात्संसारसद्भावे सति अवश्यं तद्विमुक्तिलक्षणया सिद्ध्यापि भवितव्यमित्यतोऽधुना सप्रतिपक्षां सिद्धिं दर्शयितुमाह
णत्थि सिद्धी असिद्धी वा, शेवं सन्नं निवेसए । अत्थि सिद्धी असिद्धी वा, एवं सन्नं निबेसए ।। २५ ।। णत्थि सिद्धी नियं ठाणं, णेवं सन्नं निवेसए। अत्थि सिद्धी नियं ठाणं, एवं सन्नं निवेसए ॥ २६ ॥ सूत्रं सिद्धिः अशेषकर्मच्युतिलक्षणा तद्विपर्यस्ता चासिद्धिर्नास्तीत्येवं नो संज्ञां निवेशयेद, अपि त्वसिद्धेः संसारलक्षणाया श्रातुर्विध्येनानन्तरमेव प्रसाधिताया अविगानेनास्तित्वं प्रसिद्धं तद्विपर्ययेण सिद्धेरप्यस्तित्वमनिवारितमित्यतोऽस्ति सिद्धिरसिद्धिर्वेत्येवं संज्ञां निवेशयेदिति स्थितम् इदमुक्तं भवति सम्यग्दर्शनज्ञानचारित्रात्मकस्य मोक्षमार्गस्य सद्भावात्कर्मक्षयस्य च पीडोपशमादिनाऽध्यक्षेण दर्शनादतः कस्यचिदात्यन्तिककर्महानिसिद्धेरस्ति सिद्धिरिति, तथा चोक्तम् – “दोषावरणयोर्हानिर्निःशेषाऽस्त्यतिशायिनी । कचिद्यथा स्वहेतुभ्यो वहिरन्तर्मलक्षणः || १ ||" इत्यादि, एवं सर्वज्ञसद्भावोऽपि संभवानुमानाद्रष्टव्यः तथाहि अभ्यस्यमानायाः [ प्रज्ञाया व्याकरणादि [ना] शास्त्रसंस्कारेणोत्तरोत्तर वृद्ध्या प्रज्ञातिशयो दृष्टः, तत्र कस्यचिदत्यन्तातिशयप्राप्तेः सर्वज्ञत्वं स्यादिति संभवानुमानं, न चैतदाशङ्कनीयं तद्यथा - ताप्यमानमुदकमत्यन्तोष्णता मियान्नाग्निसाद्भवेत्, तथा 'दशहस्तान्तरं व्योम्नि यो नामो
Eaton International
For Parts Only
~766~
५ आचारश्रुताध्य.
॥३८१ ॥