________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [गाथा-१७], नियुक्ति: [१८३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक
Seceicesese
||१७||
दीप अनुक्रम [७२१]
सूत्रकृताङ्गे
शुद्धः पुण्यावस्तु पापस्य तद्विपर्यासः । वाकायमनोगुप्तिर्निरायवः संवरस्तूक्तः॥१॥" इत्यतोऽस्त्याश्रवस्तथा संवरचेत्येवं ||५ आचार२ श्रुतस्क-18 संज्ञां निवेशयेदिति ॥ १७ ॥ आश्रवसंवरसद्भावे चावश्यंभावी वेदनानिजेरासद्भाव इत्यतस्तं (तत्) प्रतिपेधनिषेधद्वारेणाह
श्रुताध्य. न्धे शीला- णत्थि वेपणा णिजरा वा, जेवं सन्नं निवेसए । अस्थि वेयणा णिज्जरा वा, एवं सन्न निवेसए ॥१८॥ कीयावृत्तिः णस्थि किरिया अकिरिया वा, णेवं सन्नं निवेसए । अत्थि किरिया अकिरिया वा, एवं सन्नं निवेसए ॥१९॥ सूत्रं ||
वेदना-कर्मानुभवलक्षणा तथा निर्जरा-कर्मपुद्गलशाटनलक्षणा एते द्वे अपि न विद्यते इत्येवं नो संज्ञां निवशयत् ।। ॥३७९क्षा
तदभावं प्रत्याशशकारणमिद, तद्यथा-पल्योपमसागरोपमशैतानुभवनीयं कर्मान्तमहतेनैव क्षयमुपयातीत्यभ्युपगमात , तदुक्तम्-8| "जं अण्णाणी कर्म खवेइ बहुयाहि वासकोडीहिं । तं गाणी तिहि गुचो खबेइ ऊसासमिनेणं ।। १॥" इत्यादि, तथा क्षपक-21 श्रेण्यां च झटित्येव कर्मणो भसीकरणाद्यथाक्रमबद्धस्स चानुभवनाभावे वेदनाया अभावः तदभावाच निर्जराया अपीत्येवं नो | संज्ञां निवेशयेत् । किमिति !, यतः कस्यचिदेव कर्मण एवमनन्तरोक्तया नीत्या क्षपणात्तपसा प्रदेशानुभवेन च अपरख तूदयोदीरणाभ्यामनुभवनमित्यतोऽस्ति वेदना, यत आगमोऽप्येवंभूत एव, तद्यथा-'पुर्वि दुभिणाणं दुप्पडिकंताणं कम्भाणं वेइत्ता मोक्खो, णत्थि अवेदत्ता इत्यादि, वेदनासिद्धौ च निर्जराऽपि सिवेत्यतोऽस्ति वेदना निर्जरा चेत्येवं संज्ञां निवेशयेदिति ॥१८॥18
१आश्रय बन्धात् ततो देवना संवरात्तपततो निर्जराया अस्तित्वं । २ निषेधद्वारेण प्र० । ३ जाती बहुत्वं, तथा च कोटाकोव्याऽनुभवीप्यविरुदः, तत्र क्षपणेऽपि ॥३७९॥ न वेदनाऽस्तीति हेतुदर्शमाय । ४ यदहानी कर्म क्षपयति बहुकाभिर्वर्षकोटीभिः । समानी निमिर्गतः क्षायत्युच्वासमात्रेण ॥१॥ ५ पूर्व दुधीर्णानां दुष्पति| कान्तानां कर्मणां वेदयित्वा मोक्षो नास्ववेदविखा।
ecemedeceaerce
~762~