________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [गाथा-१३], नियुक्ति: [१८३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक ||१३||
दीप अनुक्रम [७१७]
eseseseekeeseseeeee
आहोस्विद्विधमान ?, न तावदविद्यमानमतिप्रसङ्गाद, अभ्युपेतागमलोपाद्वा, अथ विद्यमानमेव सिद्धं तर्हि जीवनम् । तथाऽऽत्माद्वैतवाद्यपि वाग्यः-यदि पुरुषमात्रमेवेदं सर्व कथं घटपटादिषु चैतन्य नोपलभ्यते , तथा तदैक्येज्मेदनियन्धनानां पक्षहेतुरष्टान्तानामभावात्साध्यसाधनाभावः, तस्माकान्तेन जीवाजीवयोरभावः, अपितु सर्वपदार्थानां स्थाद्वादाश्रयणाजीवः स्थाजीवः स्वादजीवः अजीवोऽपि च साद जीवः खाजीव इति, एतच स्वाद्वादाश्रयणं जीवपुद्गलयोरन्योन्यानुगतयोः शरीरप्रत्यक्षतयाऽध्यक्षेणैवोपलम्भाद्रष्टव्यमिति ॥ १३ ॥ जीवास्तिले च सिद्धे तेभिबन्धनयोः सदसत्क्रियाद्वारायातयोधर्माधर्मयोरस्तिखप्रतिपादनायाह
णस्थि धम्मे अधम्मे वा, णेवं सन्नं निवेसए । अत्धि धम्मे अधम्मे वा, एवं सत्रं निवेसए ॥ १४ ॥ णस्थि बंधे व मोक्खे वा, णेवं सन्नं निवेसए । अस्थि बंधे व मोक्खे वा, एवं सत्र निवेसए ॥१५॥ (सू०)। 'धर्मः' श्रुतचारित्रात्मको जीवस्यात्मपरिणामः कर्मक्षयकारणम् , एवमधर्मोऽपि मिथ्यात्वाविरतिप्रमादकपाययोगरूपः कर्मबन्ध-18 कारणमात्मपरिणाम एच, तावेवंभूती धर्माधौं कालखभावनियतीश्वरादिमतेन न विद्यते इत्येवं संज्ञा नो निवेशयेत्-कालादय 81 एवास्य सर्वस जगद्वैचित्र्यस्य धर्माधर्मव्यतिरेकेणैकान्ततः कारणमित्येवमभिप्रायं न कुर्यात्, यतः त एवैकका न कार-18|| णमपि तु समुदिता एवेति, तथा चोक्तम्-"नं हि कालादीहिंतो केवलएहितो जायए किंचि । इह मुग्गरंधणाइविता सो समुदिया हेऊ ॥१॥"इत्यादि । यतो धर्माधर्मान्तरेण संसारवैचित्र्यं न घटामियर्त्यतोऽस्ति धर्मः सम्यग्दर्शनादिकोऽधर्मश्च
सबभेदसिदिनियन्धनानां । भेदनिबन्धनानामिति चेद् भेदजाना मित्यर्थः । २ नैव कालादिभ्यः केवलेभ्यो जायते किश्चिदपि । इह मुद्रधनायपि ततः सर्वे समुदिता हेतुः ॥ १॥३ नारकलादिविशिष्टजीवनिबन्धनयोः बहुमीहियों।
9397902929202099
~759~