________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [गाथा-१३], नियुक्ति: [१८३] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक
||१३||
दीप अनुक्रम [७१७]
सूत्रकृताङ्गे शत्प्रतिषेधकोऽपि नास्तीत्यतस्तद्भावात्प्रतिषेधाभावः, अपि च सति परमार्थभूते वस्तुनि मायाखमेन्द्रजालादिन्यवस्था, अन्यथा किमा- ५आचार२ श्रुतस्क-18श्रित्य को वा मायादिकं व्यवस्थापयेदिति । अपिच--"सर्वाभावो यथाऽभीष्टो, युक्त्यभावे न सियति । साऽस्ति पेस्सैव नस्तत्त्वं,81 श्रुताध्य. न्य शाला- तत्सिद्धौ सर्वमस्तु सद् ॥१॥" इत्यादि । यदप्यवयवाक्यविविभागकल्पनया दूषणमभिधीयते तदप्याहतमतानभिजेन, उन्मतं कीयावृत्तिः
वेवंभूतं, तवथा-नैकान्तेनावयवा एव नाप्यवयव्येव चेत्यतः स्याद्वादाश्रयणात्पूर्वोक्तविकल्पदोषानुपपत्तिरित्यतः कथचिल्लोको-18|| ॥३७७॥ स्त्येवमलोकोऽपीति स्थितम् ॥१२॥ तदेवं लोकालोकास्तिलं प्रतिपाद्याधुना तद्विशेषभूतयोर्जीवाजीवयोरस्तिलप्रतिपादनायाह
ISणत्थि जीवा अजीवेत्यादि, जीवा उपयोगलक्षणाः संसारिणो मुक्ता बा ते न विद्यन्ते, तथा अजीवाध धर्माधर्माकाशगल | | कालात्मका गतिस्थित्यवगाहदानच्छायातपोधोतादिवर्चनालक्षणा न विद्यन्त इत्येवं संज्ञा-परिज्ञानं नो निवेशयेत्, नास्तितनि-1
बन्धनं खिद-प्रत्यक्षेणानुपलभ्यमानबाजीवा न विद्यन्ते, कायाकारपरिणतानि भूतान्येव धावनवल्गनादिका क्रिया कुर्वन्तीति ।। तथाऽऽत्माद्वैतवादमताभिप्रायेण 'पुरुष एवेदं निं सर्व यतं यच भाग्य'मित्यागमात् तथा अजीवा न विद्यन्ते सर्वस्वैव चेतनाचेतन
रूपस्यात्ममात्रविवत्तेवात् नो एवं संज्ञां निवेशयेत् , किंत्वस्ति जीवः सर्वस्वास्थ सुखदुःखादेर्निबन्धनभूतः खसंवित्तिसिद्धोडप्रत्यय-1 8 ग्राह्यः, तथा तद्वयतिरिक्ता धर्माधर्माकाशपुद्गलादयश्च विद्यन्ते, सकलप्रमाणज्येष्ठेन प्रत्यक्षेणानुभूयमानत्वात्तद्गुणानां, भूराचैतन्य-18
वादी च वाच्यः-किं तानि भवदभिप्रेतानि भूतानि नित्यान्युतानित्यानि ?, यदि नित्यानि ततो अच्युतानुत्पन्नस्थिरेकखभावत्वान ॥३७॥ कायाकारपरिणतिः, नापि प्रागविद्यमानस्य चैतन्यस्य सद्भावो, नित्यत्वहानेः । अथानित्यानि किं तेष्वविद्यमानमेव चैतन्यमुत्पद्यते
सर्व वस्तु प्र. । २ पक्षाभ्युचये। ३ विवर्ति प्र०। ४ नरूपः प्रा।
Recenesceseseseces
~758~