SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [१.], अध्ययन [१], उद्देशक [२], मूलं [गाथा-१७], नियुक्ति: [३५] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक ||१७|| सूत्रकृताङ्गं तेषां न बुध्यते, एवंभूतस्य पर्यालोचनस्य ज्ञानरूपलादिति । अपिच तेज्ञानवादिन आत्मनोऽपि 'परं' प्रधानमज्ञानवादमिति | समया० शीलाझा 'शासितुम' उपदेष्टुं 'नालं' न समर्थाः, तेपामज्ञानपक्षसमाश्रयणेनाज्ञत्वादिति, कुतः पुनस्ते स्वयमज्ञाः सन्तोऽन्येषां शिष्यलेनो- उद्देशः२ चायीय-18 8 पगतानामज्ञानवादमुपदेष्टुमलं समर्था भवेयुरिति । यदप्युक्तं-'छिन्नमूलसात् म्लेच्छानुभाषणवत्सर्वमुपदेशादिक, तदप्ययुक्तं, ॥8॥ नियतिवात्तियुतं | यतोऽनुभाषणमपि न ज्ञानमृते कर्तुं शक्यते, तथा यदप्युक्तं 'परचेतोवृत्तीनां दुरन्वयवादज्ञानमेव श्रेय इति, तदप्यसत, यतो दिमत ॥३५॥ भवतैवाज्ञानमेव श्रेय इत्येवं परोपदेशदानाभ्युद्यतेन परचेतोवृत्तिज्ञानस्याभ्युपगमः कृत इति, तथाऽन्पैरप्यभ्यधायि-"आकारैरि|| शितैर्गल्या, चेष्टया भापितेन च । नेत्रवऋविकारैश्च, गृह्यतेऽन्तर्गतं मनः॥१॥ ॥ १७ ॥ तदेवं ते तपखिनोज्ञानिन आत्मनः ॥ परेषां च शासने कर्तव्ये यथा न समर्थास्तथा दृष्टान्तद्वारेण दर्शयितुमाह वणे मूढे जहा जंतू, मूढे णेयाणुगामिए । दोवि एए अकोविया, तिवं सोयं नियच्छइ ॥ १८ ॥ 'वने' अटव्यां यथा कश्चिन्मूढो 'जन्तुः प्राणी दिक्परिच्छेदं कर्तुमसमर्थः स एवंभूतो यदा परं मूढमेव नेतारमनुगच्छति तदा द्वावपि 'अकोविदौ सम्पग्रज्ञानानिपुणौ सन्तौ 'तीवम्' असा 'स्रोतो' गहनं शोकं वा 'नियच्छतो निश्येन गच्छतः-प्रामुतः, | अज्ञानावृतखात् । एवं तेऽप्यज्ञानवादिन आत्मीयं मार्ग शोभनखेन निर्धारयन्तः परकीयं चाशोभनखेन जानानाः वयं मूढाः ॥३५॥ IM सन्तः परानपि मोहयन्तीति ॥ १८ ॥ असिन्नेवार्थे दृष्टान्तान्तरमाह १ तेषां मते सम्यकया न ज्ञायते न युज्यते इति भावः। enerceracseverseatsersersesercercense दीप अनुक्रम [४४] AREautatinimantharana ~74~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy