________________
आगम
(०२)
प्रत
सूत्रांक
[ ५९ ]
दीप
अनुक्रम [६९१]
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ ३ ], उद्देशक [-], मूलं [ ५९ ], निर्युक्ति: [ १७८ ] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
उदगाणं सिणेहमाहारेंति, ते जीवा आहारैति पुढविसरीरं जाय संतं, अवरेऽवि य णं तेसिं उदगजोणियाणं तसपाणाणं सरीरा णाणावण्णा जावमक्वायं ॥ (सूत्रं ५९ )
अथानन्तरमेतद्वक्ष्यमाणं 'पुरा' पूर्वमाख्यातं, 'इह' अस्मिन् जगत्येके सच्चास्तथाविधकर्मोदयाद् नानाविधयोनिकाः सन्तो याव स्कर्मनिदानेन 'तत्र' तस्मिन्वातयोनिकेऽपूकाये 'व्युत्क्रम्य' आगत्य 'नानाविधान' बहुप्रकाराणां 'सानी' दर्दुरप्रभृतीनां 'स्थावराणां च' हरितलवणादीनां प्राणिनां सचित्ताचित्तभेदभिन्नेषु शरीरेषु तदप्रकायशरीरं वातयोनिकवाद कायस्य वायुनोपादानकारणभूतेन सम्पक 'संसिद्ध' निष्पादितं तथा वातेनैव सम्यग् गृहीतम अकपटलान्तर्निर्वृत्तं तथा वातेनान्योऽन्यानुगतत्वात्परिगतं तथोर्ध्वगतेषु वातेपूर्ध्वभागी भवत्यप्रकायो, गगन गतवातवशादिवि संमूर्च्छते जलं, तथाऽधस्ताद्वतेषु वातेषु तद्वशाद्भवत्यधोभागी अकाय:, एवं तिर्यग्गतेषु वातेषु तिर्यग्भागी भवत्यप्रकायः, इदमुक्तं भवति - यातयोनिकसाद कायस्य यत्र यत्रासौ तथाविधपरिणामपरिणतो भवति तत्र तत्र तत्कार्यभूतं जलमपि संमूर्च्छते, तस्य चाभिधानपूर्वकं भेदं दर्शयितुमाह-तद्यथा'ओस'ति अवश्याय: 'हिमये'ति शिशिरादौ वातेरिता हिमकणा महिकाः- धूमिकाः करकाः प्रतीताः 'हरितणुय'ति तृणाअव्यवस्थिता जलबिन्दवः शुद्धोदकं प्रतीतमिति । 'इह' अस्मिन्नुदकप्रस्तावे एके सश्वास्तत्रोत्पद्यन्ते स्वकर्मवशगास्तत्रोत्पन्नास्ते | जीवास्तेपां नानाविधानां प्रसस्थावराणां खोत्पच्याधारभूतानां खेहमाहारयन्ति, ते जीवास्तच्छरीरमाहारयन्ति, अनाहारका न भवन्तीत्यर्थः शेषं सुगमं यावदेतदाख्यातमिति । तदेवं वातयोनिकमपकार्यं प्रदधुना काय संभव मेवाकार्य दर्शयितुमाहअथापरमाख्यातं 'इट' अस्मिन् जगति उदकाधिकारे वा एके सच्चास्तथाविधकर्मोदयाद्वातव शोत्पन्नत्रसंस्थावरशरीराधारमुदकं
Jan Eucation Internationa
For Parts Only
~719~
enesex
১৩৯৫
yor