SearchBrowseAboutContactDonate
Page Preview
Page 719
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [ ५९ ] दीप अनुक्रम [६९१] सूत्रकृताने २ श्रुतस्क न्धे शीलाङ्गीयावृत्तिः ||३५७|| Education Internation “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ३ ], उद्देशक [-], मूलं [ ५९ ], निर्युक्ति: [ १७८ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र - [०२], अंग सूत्र [०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य कृत् वृत्तिः - अहावरं पुरखायं हेगतिया सत्ता णाणाविहजोणिया जाव कम्मणियाणेणं तस्थवुकमा णाणाविहाणं तसथावराणं पाणाणं सरीरेस सचित्तेसु वा अचित्तेसु वा तं सरीरगं वायसंसिद्धं वा वायसंगहियं वा वायपरिग्गहियं उडुवाएस उड्डभागी भवति अहेवाएस अहेभागी भवति तिरियवासु तिरियभागी भवति, तंजा-ओसा हिमए महिया करए हरतणुए सुद्धोदए, ते जीवा तेसिं णाणाविहाणं तस्थावराणे पाणाणं सिणेहमाहारैति, ते जीवा आहारैति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं ओसाणं जाव सुद्धोदगाणं सरीरा णाणावण्णा जावमक्वायं ॥ अहावरं पुरवार्य इहेंगतिया सत्ता उगजोणिया उदगसंभवा जाव कम्मणियाणेणं तत्थवुकमा तसथावरजोगिएसु उदरसु उदगन्ताए विति, ते जीवा तेसिं तस्थावरजोणियाणं उदगाणं सिणेहमाहारेति, ते जीवा आहारैति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं उदगाणं सरीरा णाणावण्णा जावक्वायं । अहावरं पुरक्वायं इंहेगतिया सत्ता उदगजोणियाणं जाव कम्मनियाणेणं तत्थवुकमा उदगजोणिए उदre उदगत्ताए विउति, ते जीवा तेर्सि उदगजोणियाणं उदगाणं सिणेहमाहारेंति, ते जीवा आहारैति पुढबिसरीरं जाव संतं, अवरेऽवि य णं तेसिं उदगजोणियाणं उदगाणं सरीरा णाणावन्ना जावमक्वायं ॥ अहावरं पुरस्स्वार्थ इहेगतिया सत्ता उदगजोणियाणं जाव कम्मनियाणेणं तत्थवुकमा उदगजोणिएस उदपसु तसपाणसाए बिउति, ते जीवा तेसिं उदगजोणियाणं For Penal Use Only ~718~ ३ आहारपरिज्ञाध्य. 1124011 wor
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy