SearchBrowseAboutContactDonate
Page Preview
Page 717
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [46] दीप अनुक्रम [६८९] सूत्रकृताने २ श्रुतस्क मधेशीलाङ्कीयावृत्तिः ॥३५६॥ “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ३ ], उद्देशक [-], मूलं [५७], निर्युक्ति: [१७८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः - खेचराणामुत्पत्तिरेवं द्रष्टव्या - तद्यथा चर्मपक्षिणां चर्मकीटवल्गुलीप्रभृतीनां तथा लोमपक्षिणां सारसराज हंस काकपकादीनां तथा | समुद्रपक्षिविततपक्षिणां वहिद्वीपवर्तिनामेतेषां यथावीजेन यथावकाशेन चोत्पन्नानामाहारक्रियैवमुपजायते, तद्यथा-सा पक्षिणी तदण्डकं स्वपक्षाभ्यामावृत्य तावतिष्ठति यावत्तदण्डकं तद्ष्मणाहारितेन वृद्धिमुपगतं सत् कललावस्थां परित्यज्य चश्चादिकानवयवान् परिसमापथ्य भेदमुपयाति, तदुत्तरकालमपि मात्रोपनीतेनाहारेण वृद्धिमुपयाति शेषं प्राग्वत् ॥ व्याख्याताः पञ्चेन्द्रिया मनुष्यास्तिर्यञ्चथ, तेपां चाहारो द्वेधा आभोगनिवर्तितोऽनाभोग निर्वर्तितत्र तत्रानाभोग निर्वर्तितः प्रतिक्षणभावी आभोगनिर्वर्तितस्तु | यथास्वं क्षुद्वेदनीयोदय भावीति । साम्प्रतं विकलेन्द्रियानुद्दिश्याह- अहावरं पुरग्वायं इहेगतिया सत्ता णाणाविह जोणिया णाणाविहसंभवा णाणाविबुकमा तज्जोणिया तस्संभवा तवकमा कम्मोवगा कम्मणियाणेणं तत्यबुकमा णाणाविहाणं तस्थावराणं पोरगलाणं सरीरेसु वा सचित्ते या अचित्तेसु वा अणुसूपत्ताए बिउति, ते जीवा लेसिं णाणाविहाणं तस्थावराणं पाणाणं सिणेहमाहारेति, ते जीवा आहारति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं तसथावरजोणियाणं अणुसूयगाणं सरीरा णाणावपणा जावमत्रस्वायं । एवं दुरुबसंभवत्ताए ॥ एवं खुरदुगाए || (सूनं ५८ ) अथानन्तरमेतदाख्यातं 'इ' अस्मिन् संसारे एके केचन तथाविधकर्मोदयवर्तिनः 'सत्त्वाः प्राणिनो नानाविधयोनिकाः कर्मनिदानेन स्वकृतकर्मगोपादानभूतेन तत्रोत्पत्तिस्थाने 'उपक्रम्य' आगत्य नानाविधत्रसस्थावराणां शरीरेषु सचितेषु अचित्तेषु Education Internationa For Pasta Use Only ~716~ ३ आहारपरिज्ञाध्य. ॥३५६॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy