SearchBrowseAboutContactDonate
Page Preview
Page 709
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [ ५५ ] दीप अनुक्रम [६८७] सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाकीयावृत्तिः ॥३५२|| “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ३ ], उद्देशक [-], मूलं [ ५५ ], निर्युक्ति: [ १७८ ] मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र -[०२], अंग सूत्र - ०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः - अथापरं पुराख्यातं तद्यथा इहेके सच्चा अध्यारुह संभवेष्वध्यारुहेष्वध्यारुहवनोत्वयन्ते ये चैवमुत्पद्यन्ते तेऽध्यारुहयोनिकानामध्यारुहाणां यानि शरीराणि तानि आहारयन्ति, द्वितीयसूत्रे वृक्षयोनि कानामध्यारुहाणां यानि शरीराणि तान्यपरे अध्यारुहजीवा आहारयन्ति, तृतीये त्वध्यारुहयोनि कानामध्यारुहजीवानां शरीराणि द्रष्टव्यानीति विशेषः, इदं तु चतुर्थकं, तद्यथा - अथापरमिदमाख्यातं, तद्यथा-इहैके सच्चा अध्यारुहयोनिकेष्वध्यारुहेषु मूलकन्दस्कन्धत शाखाप्रवालपत्रपुष्पफलबीजभावेनोत्पद्यन्ते, ते च तथाविधकर्मोपगा भवन्तीत्येतदाख्यातमिति शेषं तदेवेति । साम्प्रतं वृक्षव्यतिरिक्तं शेषं वनस्प ( ग्रन्थानं १०५०० ) तिकायमाश्रित्याह- अथापरमिदमाख्यातं यदुत्तरत्र वक्ष्यते, तद्यथा - इहैके सच्चाः पृथिवीयोनिकाः पृथि वीसंभवाः पृथिवीम्युत्क्रमा इत्यादयो यथा वृक्षेषु चलार आलापका एवं तृणान्यप्याश्रित्य द्रष्टव्याः ते चामी - नानाविधासु पृथिवीयोनिषु तृणवेनोत्पद्यन्ते पृथिवीशरीरं चाहारयन्ति द्वितीयं तु पृथवीयोनिकेषु तृणेपूत्पद्यन्ते तृणशरीरं चाहारयन्तीति तृतीयं तु तृणयोनिकेषु तृणेनृत्पद्यन्ते तृणयोनिकतृणशरीरं चाहारयन्तीति चतुर्थं तृणयोनिकेषु तृणावयवेषु मूलादिषु दशप्रकारेषृत्पद्यन्ते तृणशरीरं चाहारयन्ति, इत्येवं यावदाख्यातमिति । एवमौपध्याश्रयाश्रवार आलापका भणनीयाः, नवरमोपधिग्रहणं कर्तव्यम् । एवं हरिताश्रयाश्चत्वार आलापका भणनीयाः । कुहणेषु खेक एवालापको द्रष्टव्यः, तद्योनिकानामपरेपामभावादिति भावः । इह चामी वनस्पतिविशेषा लोकव्यवहारतोऽनुगन्तव्याः प्रज्ञापनातो वाध्वसेया इति । अत्र च सर्वेषामेव पृथिवीयोनिक| खात्पृथिवीसमाश्रयलेनाभिहिताः । इह च स्थावराणां वनस्पतेरेव प्रस्पष्टचैतन्यलक्षणत्वात्तस्यैव प्राक् प्रदर्शितं चैतन्यम् साम्प्रतमप्काययोनिकस्य वनस्पतेः स्वरूपं दर्शयितुमाह- अथानन्तरमेतद्वक्ष्यमाणमाख्यातं तद्यथा-इके सच्चास्तथाविधकर्मोदयादु Internationa For Parts Only ~708~ ३ आहारपरिज्ञाध्य. ॥३५२॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy