________________
आगम
(०२)
प्रत
सूत्रांक
[५२]
दीप
अनुक्रम [६८४]
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ ३ ], उद्देशक [-], मूलं [५२], निर्युक्ति: [१७८] मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र -[०२], अंग सूत्र - ०२] “सुत्रकृत्" मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
Ja Eucation International
-
जामखायं ॥ सूत्रं ५२ ॥ एवं तणजोणिए तणेसु तणस्ताए विउति, तणजोणियं तणसरीरं च आहारैति जायमक्वायं ॥ एवं तणजोणिएसु तणेसु मूलत्ताए जाव बीयत्ताए विउति ते जीवा जाव एवायं । एवं ओसहीणवि चत्तारि आलावगा || एवं हरियाणवि चत्तारि आलावगा ॥ सूत्रं ५३ ॥ अहावरं पुरस्वायं इहेगतिया सत्ता पुढ विजोणिया पुढविसंभवा जाव कम्मनियाणेणं तत्थवुक्कमा णाणाविहजोणियासु पुढचीसु आपत्ताए वायत्ताए कायत्ताए कूहणत्ताए कंदुकत्ताए उद्देहणियत्ताए निषेहणियत्ताए सछताए छत्तगत्ताए वासाणियत्ताए क्रूरताए बिउति, ते जीवा तेसिं णाणाविह जोणियाणं पुढवीणं सिणेहमाहारेति, तेवि जीवा आहारैति पुढविसरीरं जाव संतं, अवरेऽवि य णं तेसिं पुढविजोणियाणं आता जाव कुराणं सरीरा णाणावण्णा जावमक्खायं, एगो चेव आलावगो सेसा तिष्णि णत्थि || अहावरं पुरखायं इहेगतिया सत्ता उदगजोणिया उदगसंभवा जाव कम्मनियाणेणं तस्थवकमा णाणाविहजोणिएस उदास रुक्त्ताए विति, ते जीवा तेसिं णाणाविहजोणियाणं उदगाणं सिणेहमाहारंति, ते जीवा आहारैति पुढबिसरीरं जाव संतं, अवरेऽवि य णं तेसिं उदगजोणियाणं रुवाणं सरीरा णाणावणा जावमनायं । जहा पुढविजोणियाणं रुक्खाणं चत्तारि गमा अज्झारुerra ata, auri ओसहीणं हरियाणं चत्तारि आलावगा भाणियवा एकेके । अहावरं पुरस्वायं इगतिया सत्ता उगजोणिया उद्गसंभवा जाव कम्मणियाणेणं तत्थवुक्कमा णाणाविहजोणिएस उदरसु
For Parts Only
~701~
223232329339999৬৬