________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [४२...], नियुक्ति: [१७८] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक [४२]
दीप अनुक्रम [६७४]
wedesesesesevedeoeneseseroes
|| चतुष्टयस्य सहकारिकारणभावोऽस्ति येन तदभावात्तदभाव इत्युच्यते । तदेवं संसारस्था जीवा विग्रहगतौ जघन्येनैक समय 12 | उत्कृष्टतः समयत्रयं भवस्थकेवली च समुद्घातावस्थः समयत्रयमनाहारकः शैलेश्यवस्थायां खन्तर्मुहत, सिद्धास्तु सादिकमपर्यन्तं | कालमनाहारका इति खितं ।। साम्प्रतं प्रथमाहारग्रहणं येन शरीरेण करोति तदर्शयति-ज्योति:-तेजस्तदेव तत्र वा भवं तेजसं || तेन कामेणेन चाहारयति, तैजसकार्मणे हि शरीरे आसंसारभाविनी, ताभ्यामेव चोत्पत्तिदेशं गता जीवाः प्रथममाहारं कुर्वन्ति, ततः परमौदारिकमिश्रेण वैक्रियमिश्रेण वा यावच्छरीरं निष्पद्यते ताबदाहारयन्ति, शरीरनिष्पत्ती सौदारिकेण वैक्रियेण पाऽऽहा-181 ॥ यन्तीति स्थितम् ॥ साम्प्रतं परिज्ञानिक्षेपार्थमाह-तत्र नामस्थापनाद्रव्यभावभेदात्परिक्षा चतुर्धा, तत्रापि नामस्थापने क्षुण्णत्वा|दनात्य द्रव्यपरिज्ञा प्रतिपादयन् गाथापश्चामाह-द्रव्यपरिशंति द्रव्यस्य द्रव्येण वा परिज्ञा द्रव्यपरिज्ञा, सा च परिच्छेद्यद्र-19 व्यप्राधान्यातस्य च सचिचाचित्तमित्रभेदेन त्रैविध्यात्रिविधेति । भावपरिज्ञापि परिज्ञाप्रत्याख्यानपरिज्ञाभेदेन द्विविधति, शेषस्वागमनोआगमझशरीरभव्यशरीरव्यतिरिक्तादिको विचारः शनपरिज्ञावद्रष्टव्यः । गता निक्षेपनियुक्ति, अधुना सूत्रानुगमेऽ| स्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तवेदम्
सुयं मे आउसंतेणं भगवया एवमक्खायं-इह खलु आहारपरिणाणामायणे, तस्स णं अयमढे-इह खलु पाईणं वा ४ सवतो सवावंति च णं लोगंसि चत्तारि बीयकाया एवमाहिजंति, तंजहा-अग्गबीया मूलबीया पोरवीया खंधवीया, तेसिं च णं अहावीएणं अहावगासेणं इहेगतिया सत्ता पुढचीजोणिया पुढवीसंभवा पुढबीवुकमा तज्जोणिया तस्संभवा तदुवकमा कम्मोवगा कम्मणियाणेणं तत्थषुकमा णाणा
मूल-सूत्रस्य आरम्भ:
~697~