SearchBrowseAboutContactDonate
Page Preview
Page 697
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [३], उद्देशक [-], मूलं [४२...], नियुक्ति : [१७८] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक [४२] दीप अनुक्रम [६७४] सूत्रकृताओं यति, तथाहि-क्षुत्पिपासाशीतोष्णदंशमशकनाम्यारतिस्त्रीचर्यानिषद्याशय्याऽऽक्रोशवधयाजालाभरोगतृणस्पर्शमलसत्कारपुरस्कारप्र-18|३ आहार२ श्रुतस्क- ज्ञाज्ञानदर्शनानीत्येते द्वाविंशतिर्मुमुक्षुणा परिसोढव्याः परिषहाः, तेषां च मध्ये ज्ञानावरणीयोत्थी प्रज्ञाज्ञानाख्यो, दर्शनमोहनीयसंभ- परिज्ञायां न्धे शीला- वो दर्शनपरिपहा, अन्तरायोत्थोऽलामपरिपहः, चारित्रमोहनीयसंभूतास्त्वमी-नाम्यारतिस्त्रीनिषद्याऽऽकोशयाजासत्कारपुरस्कारा, केवलिनो झीयावृत्तिः गाएते चैकादशापि जिने केवलिनि न संभवन्ति, तत्कारणानां कर्मणामपगतत्वात् , न हि कारणाभावे कचित्कार्योपपत्तिः, शेषा-| भुक्तिः ॥३४६॥ 1| स्वेकादश जिने संभवन्ति, तत्कारणस्य वेदनीयस्य विद्यमानत्वात् , ते चामी-क्षुत्पिपासाशीतोष्णदंशमशकचर्याशघ्यावधरोगतृण-| | स्पर्शमलाख्याः, एते च वेदनीयप्रभवाः, तब केवलिनि विद्यन्ते, न च निदानानुच्छेदे निदानिन उच्छेदः संभाव्यते, अतः। हा केवलिनि क्षुद्वेदनीयादिपीडा संभाव्यते, केवलमसावनन्तवीर्यत्वान्न विकलीभवति, न चासौ निष्ठितार्थो निष्प्रयोजनमेव पीडाम-| | घिसहते, न च शक्यते वक्तुम्-एवंभूतमेव तस्स भगवतः शरीरं यदुत क्षुत्पीडा न बाधते आहारमन्तरेण(च) वर्तते, यथा स्खभावेनैव प्रखेदादिरहितमेव प्रक्षेपाहाररहितमित्येतच्चाप्रमाणकवादपकर्णनीयम् । अपि च-केवलोत्पत्तेः प्राग मुक्तेरभ्युपगमारकेव-181 लोत्पत्तावपि तदेवीदारिकं शरीरमाहाराघुपसंस्कार्यम् , अधान्यथाभावः कैबिदुच्यते असावपि युक्तिरहितलादपुषगममात्र || एवेति । तदेवं देशोनपूर्वकोटिकालय केबलिस्थितेः संभवादौदारिकशरीरस्थितेचे यथाऽऽयुष्क कारणमेवं प्रक्षेपाहारोपि, तथाहि-तैजसशरीरेण मृद्कृतस्याभ्यवहृतस्य नून्यस्य वपर्याप्या परिणामितस्योत्तरोत्तरपरिणामक्रमेणौदारिकशरीरिणामनेन प्रकारेण || सुदुद्भवो भवति । वेदवीयोदये सति, इयं च सामग्री सर्वापि भगवति केवलिनि संभवति, तस्किमर्थमसौ न भूरे, न च धाति-ISI ॥३४६॥ १ वीर्षकालस्थितिदर्शनाय । ३ विशेषणार्थः । ३ शारीरादिकपः । Dacecedesesesearcestseces | केवलिन: भुक्ति: स्वरूपं ~696~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy