SearchBrowseAboutContactDonate
Page Preview
Page 693
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [४२] दीप अनुक्रम [६७४] सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाडीयावृत्तिः ॥३४४॥ “सूत्रकृत्” - अंगसूत्र-२ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ३ ], उद्देशक [-], मूलं [ ४२...], निर्युक्ति: [ १७८ ] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः वोपलभ्यते धातुभावेन (च) प्रयाति स लोमाहार इति ।। साम्प्रतं कालविशेषमधिकृत्यानाहार कानभिधित्सुराह तत्र 'चिग्गहगहमाबना केवलियो समुहया अयोगी या । सिद्धा य अगाहारा सेसा आहारगा जीवा ॥ १ ॥' अस्खा लेशतोऽयमर्थः - उत्पत्तिकाले विग्रहगतौ चक्रगतावापन्नाः केवलिनो लोकपूरणंकाले समुद्घातावस्थिता अयोगिनः- शैलेश्यावस्थाः सिद्धावानाहारकाः शेषास्तु जीवा आहारका इत्यवगन्तव्यं तत्र भवाद्भवान्तरं यदा समश्रेण्या याति तदा नाहारको न लभ्यते, यदापि विश्रेष्यामेकेन वक्रेणोत्पद्यते तदापि प्रथमसमये पूर्वशरीरस्थेनाहारितं द्वितीये लवकसमये समाश्रितशरीरस्थेनेति, वक्रद्वये तु त्रिसमयोत्पत्ती मध्यम समयेऽनाहारक इति इतरयोस्त्वाहारक इति, वक्रत्रये तु चतुःसमयोत्पत्तिके मध्यवर्तिनोः समययोरनाहारकः, चतुःसमयो| त्पत्तिचैवं भवति - त्रसनाच्या वहिरुपरिष्टादयोऽधस्ताद्वोपर्युत्पद्यमानो दिशो विदिशि विदिशो वा दिशि यदोत्पद्यते तदा लभ्यते, तत्रैकेन समयेन त्रसनाडीप्रवेशो द्वितीयनोपर्यधो वा गमनं, तृतीयेन च बहिर्निःसरणं, चतुर्थेन तु विदिक्षुत्पत्तिदेशे प्राप्तिरिति । | पञ्चसमया तु सनाढ्या बहिरेव विदिशो विदित्पत्तौ लभ्यते तत्र च मध्यवर्तिषु (त्रिषु) अनाहारक इत्यवगन्तव्यम्, आद्यन्तसमय| योस्वाहारक इति । केवलिसमुद्घातेऽपि कार्मणशरीरवर्तिखात् तृतीयचतुः पञ्चमसमयेष्वनाहारको द्रष्टव्यः । शेषेषु तु औदारिकतन्| मिश्रशरीरवर्तिखादाहारक इति । 'सुहुत्तमद्धं चत्ति अन्तर्मुहूर्त गृह्यते तच केवली स्वायुषःक्षये सर्वयोगनिरोधे सति इस्वपञ्चा | क्षरोद्गिरणमात्रकालं यावदनाहारक इत्येवमवगन्तव्यं । सिद्धजीवास्तु शैलेश्यवस्थाया आदिसमयादारभ्यानन्तमपि कालमनाहारका इति ॥ साम्प्रतमेतदेव स्वामिविशेषविशेषिततरमाह - केवलिपरिवर्जिताः संसारस्या जीवा एक द्वौ वा अनाहारका भवन्ति । १] उपलक्षणात्पूर्णता संहरणयोः २ ततोऽवांक, सामीप्ये व सप्तमी । Education Internation आहारपद शब्दस्य निक्षेपाः For Parts Only ~692~ ३ आहारपरिज्ञा ॥ ३४४॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy