SearchBrowseAboutContactDonate
Page Preview
Page 690
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [४२] दीप अनुक्रम [६७४] “सूत्रकृत्” - अंगसूत्र-२ (मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ ३ ], उद्देशक [-], मूलं [४२...], निर्युक्तिः [ १७४] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः एकं च दो व समए तिन्नि व समए मुहुत्तमद्धं वा । सादीयमनिहणं पुण कालमणाहारगा जीवा ॥ १७४ ॥ एकं य दो व समए केवलिपरिवजिया अणाहारा। मंधमि दोणि लोए य पूरिए तिन्नि समया उ ।। १७५ ।। अंतमुत्तमद्धं सेलेसीए भवे अणाहारा । सादीयमनिहणं पुण सिद्धा यणहारगा होति ॥ १७६ ॥ जोएण कम्मरणं आहारेई अनंतरं जीवो। तेण परं मीसेणं जाव सरीरस्स निष्फसी ॥ १७७ ॥ णामं ठवणपरिक्षा दवे भावे य होइ नायवा । दधपरिन्ना तिविहा भावपरिन्ना भवे दुबिहा ।। १७८ ॥ नामस्थापनाद्रव्यक्षेत्र भावरूपः पञ्चप्रकारो भवति निक्षेप आहारपदाश्रय इति, तत्र नामस्थापने अनादृत्य द्रव्याहारं प्रतिपा दयितुमाह-द्रव्याहारे चिन्त्यमाने सचित्तादिराहारस्त्रिविधो भवति, तद्यथा सचित्तोऽचित्तो मिश्रम, तत्रापि सचितः पविधः पृथिवीकायादिकः, तत्र सचित्तस्य पृथिवीकायस्य लवणादिरूपापनस्याहारो द्रष्टव्यः तथाऽप्रकायादेरपीति, एवं मिश्रोऽचित्तथ [ खोज्यः, नवरमनिकायमचित्तं प्रायशी मनुष्या आहारयन्ति, ओदनादेस्तदूपत्तादिति । क्षेत्राहारस्तु यस्मिन्क्षेत्रे आहारः क्रियते उत्पद्यते व्याख्यायते वा यदिवा नगरस्य यो देशो धान्येन्धनादिनोपभोग्यः स क्षेत्राहारः, तद्यथा- मधुरायाः समासनो देशः परिभोग्यो मथुराहारो मोढेरकाहारः स्वेदाहार इत्यादि । भावाहारस्वयं क्षुधोदयाद्भक्ष्यपर्यायापत्नं वस्तु यदाहारयति स भाषाद्वार इति । तत्रापि area आहारस्य जिह्वेन्द्रियविषयत्वातिक्तकटुकषायाम्ललवणमधुररसा गृहान्ते तथा चोक्तम्- “राईभने पोलादी सचित्तामिक विकाखादचं यद्वा चकोरादयोऽप्रेक्षका इति किंवदन्ती २ ओदनादीनाममिनिष्पन्नत्वेनाचितामिरूपाणां भस्मादीनां च तद्रूपतया परिणामवादधुनाऽचित्ताभिकायता, भगवतीवृत्ती अभिपरिणामव्याख्यानमप्योदनादीनामौष्ण्ययोगादेव ३ रात्रिभयं भावविकं या यावन्मधुरं वा । आहारपद शब्दस्य निक्षेपा:, For Parts Only ~689~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy