SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [३८] दीप अनुक्रम [६७०] “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [३८], निर्युक्ति: [ १६८] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः - | वंभूता भवन्तीति दर्शयति- 'ते णं तत्थ देवा' इत्यादि, ते देवा नानाविधतपश्चरणोपात्तशुभकर्माणो महार्घ्यादिगुणोपेता भवन्तीत्यादिकः सामान्यगुणवर्णकः, ततो हारविराजितवक्षस इत्यादिक आभरणवस्त्रपुष्पवर्णकः पुनरतिशयापादनार्थं दिव्यरूपादिप्रतिपादनं चिकीर्षुराह - 'दिघेणं रूवेण' मित्यादि, दिवि भवं दिव्यं तेन रूपेणोपपेता यावद्दिन्यया द्रव्यलेश्ययोपपेता दशापि | दिशः समुद्योतयन्तः, तथा 'प्रभासयन्तः' अलंकुर्वन्तो 'गत्या' देवलोकरूपया कल्याणा: - शोभना गत्या वा - शीघ्ररूपया | प्रशस्तविहायोगतिरूपया वा कल्याणाः, तथा स्थित्या उत्कृष्टमध्यमया कल्याणास्ते भवन्ति, तथाऽऽगामिनि काले भद्रकाः शोभनमनुष्यभवरूपसंपदुपपेताः, तथा सद्धर्मप्रतिपत्तारथ भवन्तीति । तदेतत्स्थानमार्यमेकान्तेनैव सम्यग्भूतं सुसाध्वितीत्येतद्वितीयस्य स्थानस्य धर्मपाक्षिकस्य विभङ्ग एवमाख्यातः । अहावरे care area मीसगस्स विभंगे एवमाहिज्जइ-इह खलु पाईणं वा ४ संतेगतिया मणुस्सा भवंति, तंजा - अपिच्छा अप्पारंभा अप्पपरिग्गहा धम्मिया धम्माणुधा जाव धम्मेणं चैव वित्तिं कप्पेमाor विहरति सुसीला सुइया सुपडियाणंदा साह एगचाओ पाणाइवायाओ पडिविरता जावजीवाए एगचाओ अडिविरया जाव जे यावण्णे तहष्पगारा सावजा अबोहिया कम्मता परपाण परितावणकरा कजति ततोचिएगचाओ अप्पडिविरया ॥ से जहाणामए समणोवासगा भवंति अभिगयजीवाजीवा उवलayurपाचा आसवसंवरवेयणाणिज्जराकिरियाहिगरणबंधमोक्खकुसला असहेज्जदेवासुरनागसुवण्णजक्खरक्खसकिंन्नरकिंपु रिसगरुलगंधवमहोरगाइएहिं देवगणेहिं निग्गंथाओ पावयणाओ अणइक्कमणिजा Internationa For Park Use Only ~673~ wor
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy