SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [३५], नियुक्ति: [१६८] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक [३५] दीप अनुक्रम [६६७] सूत्रकृताङ्गे परपरिवादारतिरतिमायामृपावादमिथ्यादर्शनशल्यादिभ्योऽसदमुष्टानेभ्यो यावज्जीवं येअतिविरता भवन्तीति । तथा सर्वसाला- २ क्रिया२ श्रुतस्क- मोन्मर्दनवर्णकविलेपनशब्दस्पर्शरूपरसगन्धमाल्यालङ्कारात्कामानान्मोहजनितादप्रतिविरता यावजीवयेति, इह च वर्णकग्रहणेन शस्थानाध्य. वर्णविशेषापादक लोधादिकं गृह्यते, तथा सर्वतः शकटरथादेयोनविशेषादिकात्प्रतिविस्तरविधेः परिकररूपाल्परिग्रहादप्रतिविरताः, अधपक्षकीयावृत्तिः । इह च शकटरथादिकमेव यानं शकटरथयानं, युग्यं-पुरुपोरिक्षप्तमाकाशयानं 'गिल्लित्ति पुरुषद्वयोरिक्षता झोल्लिका 'थिल्लितिवन्तः ॥३३०॥ वेगसरावयविनिर्मिती यान विशेषः तथा 'संवमाणिय'ति शिविकाविशेष एव, तदेवमन्यस्मादपि वखादेः परिग्रहादुपकरणभूताद-11 |विरताः, तथा सर्वतः-सर्वसाकयषिक्रयाभ्यां करणभूताभ्यां यो मापकार्धमाषकरूपकार्षापणादिभिः पण्यविनिमयात्मकः सं-16 व्यवहारस्तसाद विरता यावजीवयेति, तथा सर्वसाद्धिरण्यसुवर्णादेः प्रधानपरिग्रहादविरताः, तथा कूटतुलकूटमानादेरविरताः, | तथा सर्वतः कृषिपाशुपाल्यादेयत्खतः करणमन्येन च यत्किश्चित्कारयति तस्मादविरताः, तथा पचनपाचनतः तथा कण्डनकुट्टन|| पिट्टनतर्जनताडनवधवधादिना या परिक्लेशःप्राणिनां तस्मादविरताः, साम्प्रतमुपसंहरति-ये चान्ये तथाप्रकाराः परपीडाका|रिणः सावधाः कर्मसमारम्भा अबोधिका:-बोधभावकारिणः तथा परमाणपरितापनकरा-गोग्राहवन्दिग्रहग्रामघातात्मका येज्ना यः क्रूरकर्मभिः क्रियन्ते ततोऽअतिषिरता यावञ्जीवयेति ॥ पुनरन्यथा बहुप्रकारमधार्मिकपदं प्रतिपिपादयिषुराह-'तय!'त्युपप्रदर्शनार्थो नामशब्दः संभावनायो, संभाव्यते अस्मिन्विचित्रे संसारे केचनवंभूताः पुरुषाः ये कलमममूरतिलमुद्गादिषु पच-18||३३०॥ नपाचनादिकया क्रियया स्वपरार्थमयता-अप्रयत्नवन्तो निष्कृपाः क्रूरा मिथ्यादण्डं प्रयुञ्जन्ति, मिथ्यैव-अनपराधिष्वेव दोषमा-18॥ | रोप्य दण्डो मिथ्यादण्डस्तं विदधति, तथैवमेव-प्रयोजनं विनैव तथाप्रकाराः पुरुषा निष्करुणा जीवोपघातनिरतास्तित्तिरवर्तकला-11 eesecheeses ~664~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy