________________
आगम
(०२)
प्रत
सूत्रांक
[३५]
दीप
अनुक्रम
[६६७]
सूत्रकृताक्रे
२ श्रुतस्क
वे शीलाङ्कीयावृतिः
॥३२९॥
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [३५], निर्युक्ति: [ १६८ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
| सर्वातिशायिनी इच्छा - अन्तःकरणप्रवृत्तिर्येषां ते महेच्छाः, तथा महानारम्भो वाहनोष्ट्रमण्डलिकागश्रीप्रवाहकृषिपण्डपोषणादिको येषां ते महारम्भाः, ये चैवंभूतास्ते महापरिग्रहाः धनधान्यद्विपदचतुष्पदवास्तु क्षेत्रादिपरिग्रहवन्तः कचिदप्यनिवृत्ताः, अत एवाधर्मेण चरन्तीत्याधर्मिकाः, तथा अधर्मिष्ठा निस्त्रिंशकर्मकारित्रादधर्मबहुलाः, ततत्राधर्मे कर्तव्ये अनुज्ञा - अनुमोदनं येषां ते भवन्त्यधर्मानुज्ञाः, एवमधर्मम् आख्यातुं शीलं येषां ते तथा, एवमधर्मप्रायजीविनः, तथा अधर्ममेव प्रविलोकयितुं शीलं येषां ते भवन्त्यधर्मप्रविलोकिनः, तथा अधर्मप्रायेषु कर्मसु प्रकर्षेण रज्यन्त इति अधर्मप्ररक्ताः, रलयोरैक्यमिति रस्य स्थाने लकारोऽय कृत इति, तथाऽधर्मशीला अधर्मस्वभावाः तथाऽधर्मात्मकः समुदाचारो -- यत्किञ्चनानुष्ठानं येषां ते भवन्त्यधर्मशीलसमुदाचाराः, तथाऽधर्मेण - पापेन सावयानुष्ठानेनैव दहनाङ्कननिर्लाञ्छनादिकेन कर्मणा वृत्तिः-वर्तनं 'कल्पयन्तः' कुर्वाणा 'विहरन्ती' ति कालमतिवाहयन्ति ॥ पापानुष्ठानमेव लेशतो दर्शयितुमाह-'हण छिन्द भिन्दे' त्यादि स्वत एव हननादिकाः क्रियाः कुर्वाणा अपरेषामप्येवमात्मकमुपदेशं ददति, सत्र हननं दण्डादिभिस्तत्कारयन्ति तथा छिन्द्धि कर्णादिकं मिन्द्धि शूलादिना, विकर्तकाः प्रा | णिनामजिनापनेतारः अत एव लोहितपाणयः, तथा चण्डा रौद्रा-नित्रिंशाः क्षुद्राः क्षुद्रकर्मकारिवाद तथा 'साहसिका' असमीक्षितकारिणः, तथा उत्कुञ्चनवञ्चनमायानितिकूटकपटादिभिः सहातिसंप्रयोगो-गार्ध्यं तेन बहुलाः- तत्प्रचुरास्ते तथा, तत्रोर्ध्व कुञ्चनं-शूलाद्यारोपणार्थमुत्कुश्चनं वञ्चनं प्रतारणं तत् यथा अभयकुमारः प्रयोतगणिकाभिर्धार्मिकवञ्चनया वञ्चितः माया- वश्चनबुद्धिः प्रायो वणिजामिव निकृतिस्तु चकवृत्त्या कुर्कुटादिकरणेन दम्भप्रधानवणिश्रोत्रियसाध्वाकारेण परवञ्चनार्थ गलकर्तकानामिवावस्थानं, देशभाषानेपथ्यादिविपर्ययकरणं कपटं यथा आषाढभूतिना नटेनेवापरापरवेषपरावृत्याऽऽचार्योपा
Education Internationa
For Parks Use Only
~662~
२ क्रिया
स्थानाध्य० ravaवन्तः
॥३२९ ॥