________________
आगम
(०२)
प्रत
सूत्रांक
[३२]
दीप
अनुक्रम
[६६४]
सूत्रकृताङ्गे २ श्रुतस्क
न्धे शीलाङ्कीयावृत्तिः
॥३२६ ॥
“सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः)
श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [३२], निर्युक्ति: [ १६८ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः
-
मस्येति । एतद्विपरीतस्य तु विषयनिःस्पृहस्य इन्द्रियाननुकूलस्य परलोक भीरोः साधुप्रशंसावतः सदनुष्ठानरतस्यादक्षिणगामुकलं सुदेवलं शुरुपाक्षिकसं तथा समानुपतायातस्य सुलभबोधितमित्येवमादिकं सद्धर्मानुष्ठायिनः सर्वे भवतीति ॥ साम्प्रतमुपसं| जिष्टभुराह इत्येतस्य पूर्वोक्तस्य स्थानस्य ऐश्वर्यलक्षणस्य शृङ्गारमूलस्य सांसारिकस्य परित्यागच्या एके केचन विपर्यस्तमतयः पाषण्डिकोत्थानेनोत्थिताः परमार्थमजानाना 'अभिगिज्झति त्ति आभिमुख्येन 'लभ्यन्ते' लोभवशगा भवन्तीत्यर्थः । तथा एके केचन साम्प्रतेक्षिणस्तस्मात्स्थानादनुपस्थिता गृहस्था एव सन्तः 'अभिझंझ'त्ति झञ्झा - तृष्णा तदातुराः सन्तोषत्यर्थं लुभ्यन्ते, यत एवमतोऽदः स्थानमनार्यानुष्ठानपरत्वादनायें महापुरुषानुचीर्ण न भवति, तथा न विद्यते केवलमसिनित्यके वलम् - अशुद्धमित्यर्थः, तथेतरपुरुषाचीर्णत्वादपरिपूर्ण सद्गुणविरहात्तुच्छमित्यर्थः, तथा न्यायेन चरति नैयायिकं न नैयायिकमनयायिकम् - असन्यायवृत्तिकमित्यर्थः तथा 'रंगे लगे संवरणे' शोभनं लगनं संवरणं इन्द्रियसंयमरूपं सगस्तद्भावः सलगखं न विद्यते सहगलमसिनित्यसलगलम् इन्द्रियासंवरणरूपमित्यर्थः यदिवा शल्यवच्छलयं मायानुष्ठानमकार्य तद्भायतिकथयतीति तच्छत्यगं यत्परिज्ञानं तन्नात्रेत्यशल्पगतमिति, तथा न विद्यते सिद्धेः -- मोक्षस्य विशिष्टस्थानोपलक्षितस्य मार्गो यस्मिंस्तदसिद्धिमार्ग, तथा न विद्यते मुक्तेः - अशेषकर्मप्रच्युतिलक्षणाया मार्गः सम्यग्दर्शनज्ञानचारित्रात्मको यसिंस्तदमुक्तिमार्ग, तथा न विद्यते परिनिर्वृतेः परिनिर्वाणस्यात्मस्वास्थ्यापत्तिरूपस्य मार्गः पन्था यस्मिन् स्थाने तदपरिनिर्वाणमार्ग, तथा न विद्यते | सर्वदुःखानां शारीरमानसानां प्रक्षयमार्गः सदुपदेशात्मको यस्मिंस्तदसर्वदुःखप्रक्षीणमार्ग, कुत एवंभूतं तत्स्थानमित्याशङ्कयाह- ४ 'एगते' स्यादि, एकान्तेनैव तत्स्थानं यतो मिथ्याभूतं - मिथ्यालोपहतबुद्धीनां यतस्तद्भवत्यत एवासाधु असद्वृत्तलात् न ह्ययं से
॥३२६ ॥
Education Internation
For Parts Only
~656~
२ क्रिया
स्थानाध्य० अधार्मिक
पक्षः