SearchBrowseAboutContactDonate
Page Preview
Page 656
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [३२], नियुक्ति: [१६८] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः प्रत सूत्रांक [३२] दीप अनुक्रम [६६४] शतव्यादिरवेणोदारान्मानुष्यकान् भोगभोगान्भुञ्जानो 'विहरति' प्रविचरति विजृम्भतीत्यर्थः ।। तस्य च कचिलायोजने समुत्पन्ने सति एकमपि पुरुषमाज्ञापयतो यावच्चत्वारः पञ्च वा पुरुषा अनुक्ता एव समुपतिष्ठन्ते, ते च किं कुर्वाणाः १, एतद्वक्ष्यमाणमूचुः, | तद्यथा-भण-आज्ञापय स्वामिन् ! धन्या वयं येन भवताऽप्येवमादिश्यन्ते, किं कुर्म इत्यादि सुगम, यावद्दयेप्सितमिति, तथा 1] किं च 'ते' युष्माकम् 'आस्यकस्य मुखस्य 'खदते' खादु प्रतिभाति १, यदिवा यदेवास्य-भवदीयास्यस्य स्रवति निर्गच्छति तदेव वयं कुर्म इति । तथा 'नमेवेत्यादि, तमेव राजानं तथा क्रीडमानं दृष्ट्वा अन्येऽनार्या एवं वदन्ति, तद्यथा देवः खल्वयं पुरुषः, तथा 'देवस्नातको' देवश्रेष्ठो बहूनामुपजीव्यः, तथा तमेवं साम्प्रतेक्षितयाऽसदनुष्ठायिनं दृष्ट्वा 'आर्या' 18 विवेकिनः सदाचारवन्त एवं ब्रुवते, तद्यथा-अभिक्रान्तक्रूरकर्मा खल्वयं पुरुषो, हिंसादिक्रियाप्रवृत्त इत्यर्थः, तथा धूयते|| रेणुवद्वायुना संसारचक्रवाले भ्राम्यते येन तद्भूतं-कर्म, औणादिको नक्प्रत्ययः, अतीव---प्रभूतं धूतम्-अष्टप्रकारं कमें यस्य || सोऽतिधूतः, तथाऽतीवात्मनः पापैः कर्मभिः रक्षा यस्य सोऽत्यात्मरक्षः, तथा दक्षिणस्यां दिशि गमनशीलो दक्षिणगामुका, इद| मुक्तं भवति-यो हि क्रूरकर्मकारी साधुनिन्दापरायणस्तद्दाननिषेधकः स दक्षिणगामुको भवति-दाक्षिणात्येषु नरकतिर्यग्मनुष्याम | | रेषु उत्पद्यते, ताग्भूतचायमतो दक्षिणगामुक इत्युक्तं, इदमेवाह-'नेरइए' इत्यादि, नरकेषु भवो नारका, कृष्णः पक्षोऽस्था-18 ॥ स्तीति कृष्णपाक्षिका, तथा आगामिनि काले नरकादुद्वत्तो दुर्लभबोधिकचायं बाहुल्येन भविष्यति, इदमुक्तं भवति–दिक्षु मध्ये दक्षिणा दिग् अशस्ता, गतिषु नरकगतिः, पक्षयोः कृष्णपक्षः, तदस्य विषयान्धखेन्द्रियानुकूलवर्तिनः परलोकनिस्पृहमतेः साधु-पर प्रवेषिणो दानान्तरायविधायिनो दिगादिकमशस्तं दर्शितम् , अन्यदपि यदशस्तं तिर्यग्गत्यादिकमबोधिलाभादिकं च तद्योजनीय Recemerserseseseseseseaesesers ~655~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy