SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [३२] दीप अनुक्रम [६६४] “सूत्रकृत्” - अंगसूत्र -२ ( मूलं + निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [३२], निर्युक्ति: [ १६८ ] मुनि दीपरत्नसागरेण संकलित ......आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः ष्टितमाऽपशकुनोऽयमित्येवं मन्यमानः सन् दृष्टिपथादपसारयन् साधुमुद्दिश्यावज्ञया 'अप्सरायाः' चप्पुटिकायाः आस्फालयिता भवस्यथवा ततिरस्कारमापादयन् परुषं वचो ब्रूयात्, तद्यथा-ओदनमुण्ड ! निरर्थककायक्लेशपरायण दुर्बुद्धेऽपसराग्रतः, तदसौ भ्रुकुटिं विदध्यादसत्यं वा श्रूयात्, तथा भिक्षाकालेनापि 'से' तस्य भिक्षोरन्येभ्यो मिक्षाचरेभ्योऽनुपश्चात्प्रविष्टस्य सतोऽत्यन्तदुष्टतयाऽनादेन दापयिता भवति, अपरं च दानोयतं निषेधयति तत्प्रत्यनीकतया, एतच्च ब्रूते-ये इमे पापण्डिका भवन्ति त एवंभूता भवन्तीत्याह-'योपण'न्ति तृणकाष्ठहारादिकमधमकर्म तद् विद्यते येषां ते तद्वन्तः, तथा मारेण-कुटुम्बभारेण पोहलिकादिभारेण वाऽऽक्रान्ताः - | पराभन्नाः सुखलिप्सवोऽलसाः क्रमागतं कुटुम्बं पालयितुमसमर्थाः ते पापण्डव्रतमाश्रयन्ति, तथा चोक्तम्- 'गृहाश्रमपरो धर्मों, न भूतो | न भविष्यति। पालयन्ति नरा धन्याः, क्लीवाः पाषण्डमाश्रिताः॥१२॥' इत्यादि, तथा 'वसलग' ति वृपला-अधमाः शूद्रजातयस्त्रिवर्गत्रतिचारकाः, तथा 'कृपणाः' क्लीवा अकिञ्चित्कराः श्रमणा भवन्ति प्रव्रज्यां गृहन्तीति । साम्प्रतमेषामगारिकाणामत्यन्तविपर्यस्तमतीनामसदृत्तमाविर्भावयन्नाह ते हि साधुवर्गापवादिनः सद्धर्मप्रत्यनीका इदमेव 'जीवितं' परापवादोद्घट्टनजीवितं 'धिग्रजीवितं कुत्सितं जीवितं साधुजुगुप्सापरायणं संप्रतिबृंहन्ति, एतदेवासद्वृत्तजीवितं प्रशंसन्तीति भावः । ते चेह लोकप्रतिबद्धाः साधुजुगुप्साजीविनो मोहान्धाः साधूनपवदन्ति, नापि च ते पारलौकिकस्यार्थस्य साधनम् - अनुष्ठानं 'किञ्चिदपि खल्पमपि 'लिष्यन्ति' समाश्रयन्ति, केवलं से परान् साधून् बागादिभिरनुष्ठानैर्दुःखयन्ति पीडामुत्पादयन्ति आत्मनः परेषां च, तथा तेऽज्ञानान्धास्तथा तत्कुर्वन्ति येनाधिकं शोचन्ते, परामपि शोचयन्ति-दुर्मापितादिभिः शोकं चोत्पावयन्ति, तथा ते परान् 'जूरयन्ति' गर्हन्ति, तथा विप्यन्ति मुखान्यायत्यात्मानं परोच, तथा ते बराका अपुष्टधर्माणोऽसदनुष्ठानाः खतः पीड्यन्ते परांच पीडयन्ति, तथा ते पापे Educatin internation For Penal Use Only ~653~ otsese www.nirror
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy