________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [३२], नियुक्ति: [१६८] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत
सूत्रांक
[३२]
दीप अनुक्रम [६६४]
सूत्रकृताङ्गे 18 दहेत् । शेष पूर्ववत् ।। अपिच-अथकः कश्चित्केनचिदादानेन कुपितो गृहपत्यादेः संबन्धि कुण्डलादिक द्रव्यजातं स्वयमेवाप-181 क्रिया२ श्रुतस्क-18|हरेदवशिष्ट पूर्ववत् ॥ साम्प्रतं पाखण्डिकोपरि कोपेन यत्कुर्यात्तदर्शयितुमाह-अथैकः कवित्वदर्शनानुरागेण वा वादपरा- स्थानाध्य. न्धे शीला-जितो वाज्येन वा केनचिनिमित्तेन कुपितः समेतत्कुर्यादित्याह-तद्यथा-आम्यन्तीति श्रमणास्तेषामन्येषामपि तथाभूतानां अधर्मपक्षा कीयावृत्तिः केनचिदादानेन कुपितः सन् दण्डकादिकमुपकरणजातमपहरेत् अन्येन वा हारवेदन्यं वा हरन्तं समनुजानीयात् इत्यादि पूर्व॥३२॥
|वत् ॥ एवं तावद्विरोधिनोऽभिहिताः, साम्प्रतमितरेऽभिधीयन्ते-अथैकः कश्चित् रढमूढतया 'नो वितिगिछइ'त्ति 'न|SH विमर्षति' न मीमांसते, यथाऽनेन कृतेन ममामुत्रानिष्टफलं स्यात् , तथा मदीयमिदमनुष्ठानं पापानुवन्धीत्येवं न पर्यालोचयति, तद्भावापनश्च यत्किञ्चनकारितया इहपरलोकविरोधिनीः क्रियाः कुर्यात , एतदेवोदेशतो दर्शयति तद्यथा-गृहपत्यादेनिनिमित्तमेव-तत्कोपमन्तरेणैव खयमेवात्मनाऽनिकायेन-अनिनौषधी:-शालिबीद्यादिकाः मापयेत् -दहेत् तथाऽन्येन दाहयेद्दहन्तं | |च समनुजानीयादित्यादि । तथेहामुत्र च दोषापर्यालोचको निस्त्रिंशतया गृहपत्यादिसंबन्धिनां क्रमेलकादीनां जवादीनव| याश्छिन्द्यात् ॥ तथा शाला दहेत् ॥ तथा गृहपत्यादेः संबन्धि कुण्डलमणिमौक्तिकादिकमपहरेत् ॥ तथा श्रमणबामणा-|
दीनां दण्डादिकमुपकरणजातमपहरेदित्येवं प्राक्तना एवालापका आदानकुपितस्स येभिहितास्त एव तदभावेनाभिधातव्या 12|| इति ॥ साम्प्रतं विपर्यस्तदृष्टयः आगाढमिथ्यादृष्टयोऽभिधीयन्ते-अथैकः कश्चिदभिगृहीतमिथ्याष्टिरभद्रक: साधुप्रत्यनी-| ||३२४॥
कतया श्रमणादीनां निर्गच्छतां प्रविशता वा खतश्च निर्गच्छन् प्रविशन् वा नानाविधैः पापोपादानभूतैः कर्मभिरात्मानमुपख्यापयिता भवतीति, एतदेव दर्शयति 'अथवे'त्ययमुत्तरापेक्षया पक्षान्तरोपग्रहार्थः, कचित्साधुदर्शने सति मिथ्याखोपहतह
Caeeeeeeeeeeeeee
~652~