SearchBrowseAboutContactDonate
Page Preview
Page 647
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [38] दीप अनुक्रम [६६३] “सूत्रकृत्” - अंगसूत्र -२ ( मूलं+निर्युक्तिः + वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ २ ], उद्देशक [-], मूलं [३१], निर्युक्ति: [ १६८ ] मुनि दीपरत्नसागरेण संकलित आगमसूत्र -[०२], अंग सूत्र -[०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः सूत्रकृताने २ श्रुतस्क मधेशीला ॥३२१॥ | खत्रखनन तं प्रतिपधानेनोपायेनात्मानमहं कर्तयिष्यामीत्येवं प्रतिज्ञां कृत्वा तमेव प्रतिपद्यते, ततोऽसौ संधि छिन्दन् खत्रं खनन् प्राणिनां ( हन्ता छेता भेता विलुम्पयिता भवतीति एतच्च कृत्वाऽऽहारमाहारयतीति एतच्चोपलक्षणमन्यश्च कामभोगान् स्वतो मुझेऽन्यदपि ज्ञातिगृहादिकं पालयतीत्येवमसौ महद्भिः पापैः कर्मभिरात्मानमुपख्यापयति ॥ अथैकः कश्चिदसदनुष्ठायी झीयावृत्तिः पुर्षुरादिना ग्रन्थिच्छेदकभावं प्रतिपद्य तमेवानुयाति, शेषं पूर्ववत् ॥ अथैकः कचिदधर्मकर्मवृत्तिः उरभ्रा- उरणकास्तैश्चरति यः स औरभ्रिकः, स च तदूर्णया तन्मांसादिना वाऽऽत्मानं वर्तयति, तदेवमसौ तद्भावं प्रतिपद्यरथं वाऽन्यं वा त्रसं प्राणिनं स्वमांसपुष्ट्यर्थं व्यापादयति, तस्य वा हन्ता छेता भेत्ता भवतीति शेषं पूर्ववत् ॥ अत्रान्तरे सौकरिकपदं तच स्वबुद्ध्या व्याख्येय, सौकरिकाः श्वपचाचाण्डालाः खट्टिका इत्यर्थः ॥ अथैकः कश्चित् क्षुद्रसच्चो 'वागुरिकभावं' लुब्धकलं 'प्र|तिसंघाय प्रतिपद्य वागुरया 'मृगं' हरिणमन्यं वा त्रसं प्राणिनं शशादिकमात्मवृत्यर्थं स्वजनाद्यर्थं वा व्यापादयति, तस्य च हन्ता छेत्ता मेत्ता भवति, शेषं पूर्ववत् ॥ अथैकः कथिदधमोपायजीवी शकुना लावकादयस्तैश्चरति शाकुनिकस्तद्भावं प्रतिसंधाय तन्मांसाद्यर्थी शकुनमन्यं वा त्रसं व्यापादयति, तस्य हननादिकां क्रियां करोतीति शेषं पूर्ववत् ॥ अथैकः | कश्चिदधमाधम मात्स्यिकभावं प्रतिपद्य मत्स्यं वाऽन्यं (वा) जलचरं प्राणिनं व्यापादयेत्, हननादिकाः वा क्रियाः कुर्यात्, शेषं सुगमम् ॥ अथैकः कथिगोपालकभावं प्रतिपद्य कस्याविगोः कुपितः सन् तां गां 'परिविच्य' पृथक् कुखा तथा हन्ता छेता भेत्ता भूयो भूयो भवति शेषं पूर्ववत् ॥ अथैकः कचित्क्रूरकर्मकारी गोघातकभावं प्रतिपद्य गामन्यतरं वा त्रसं प्राणिनं व्यापादयेत् तस्य च हननादिकाः क्रियाः कुर्यादिति । अथैकः कचिज्जघन्यकर्मकारी 'शौवनिकभावं प्रति Ja Eucation International For Parts Only ~646~ २ क्रिया थानाध्य० अधर्मपक्षे अनुगामुक त्वाद्याः ॥३२१॥
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy