________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [२], उद्देशक [-], मूलं [३०], नियुक्ति: [१६८] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
प्रत सूत्रांक [३०]
दीप अनुक्रम [६६२]
सूत्रकृताङ्गेनवरं शाम्बरीद्रापिडीकालिङ्गयस्तद्देशोद्भवास्तद्भापानिबद्धा वा चित्रफलाः, अवपतनी तु जपन खत एव पतत्यन्य वा पातयत्वे- २ क्रिया२ श्रुतस्क-1 मुत्पतन्यपि द्रष्टच्या । तदेवमेवमादिका पिया आदिग्रहणात्प्रज्ञत्यादयो गृयन्ते । एताब विद्याः पापण्डिका अविदितपरमार्था खानाध्य.
| गृहस्था वा खयूथ्या वा द्रच्पलिङ्गधारिणोऽनपानाधर्थ प्रयुञ्जन्ति, अन्येषां वा विरूपरूपाणाम्-उच्चावचानां शब्दादीनां काम- अधमपक्षः कीयावृत्तिः भोगानां कृते प्रयुञ्जन्ति । सामान्येन विद्याऽऽसेवनमनिष्टकारीति दर्शयितुमाह-'तिरिच्छ'मित्यादि, तिरबीनाम् अननुकला ||
ऽनुगामुक
त्वाद्याः ॥३१९॥
सदनुष्ठानप्रतिघातिका ते अनार्या विप्रतिपन्ना विद्या सेवन्ते, ते च यद्यपि क्षेत्रार्या भाषार्यास्तथापि मिथ्याखोपहतबुद्धयोऽमार्यकमकारितादनार्या एव द्रष्टव्याः, ते च खायुषः क्षये कालमासे कालं कृता यदि कथञ्चिदेवलोकगामिनो भवन्ति ततोज्यतरेषु
आसुरीयकेषु किल्बिषिकादिषु स्थानेपूत्पत्स्यन्ते, ततोऽपि विप्रमुक्ताः-च्युता यदि मनुष्येषूत्पद्यन्ते, तत्र च तत्कर्मशेषतयैडमूकले18 नाव्यक्तभाषिणस्तमस्वेनान्धतया मूकतया वा प्रत्यागच्छन्ति, ततोऽपि नानाप्रकारेषु यातनास्थानेषु नरकतिर्यगादिषुत्पद्यन्ते ।। | साम्प्रतं गृहस्थानुद्दिश्याधर्मपक्षसेवनमुच्यते
से एगइओ आयोउं वा णापहे वा सयणहेउं वा अगारहेड वा परिचारहे वा नायगं वा सहवासियं वा णिस्साए अदुवा अणुगामिए १ अदुवा उवचरए २ अदुवा पडिपहिए ३ अदुवा संधिछेदए ४ अदुवा गंठिछेदए ५ अदुवा उरम्भिए ६ अदुवा सोचरिए ७ अदुवा वागुरिए ८ अदुवा साउणिए ९ अदुवा ॥३१९ मच्छिए १० अदुधा गोघायए ११ अदुवा गोवालए १२ अदुवा सोवणिए १३ अदुवा सोवणियंतिए १४ ॥ एगइओ आणुगामियभावं पडिसंधाय तमेव अणुगामियाणुगामियं हंता ऐसा भेत्ता लुपहत्ता विलुंपत्ता
seleseseseseseeeeeeseae
వారిని వారించిన
~642~