SearchBrowseAboutContactDonate
Page Preview
Page 611
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक -], मूलं [१५], नियुक्ति : [१६४] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत मजकता किं तत्र कश्चिदुपायः स नास्ति ? येनोपायेन गृहीतकमलः सन् ता पुष्करिणीमुल्लङ्गयेदविपन्न इति । तदुल्लाङ्कनोपायं दर्शयितुमाह-18/१ पौण्डरी२ श्रुतस्क- 'विद्या वे' त्यादि, विद्या वा काचित्प्रज्ञाप्यादिका देवताकर्म वाऽथवाऽऽकाशगमनलब्धिर्वा कस्खचिद्भवेत् तेनासावविपन्नो गृहीतपो- काध्यय० न्धे शीला-1 ण्डरीकः सनुलायेत्ता पुष्करिणीम्, एष च जिनरुपायः समाख्यात इति । सर्वोपसंहारार्थमाह-'मुद्धप्पे' त्यादि, शुद्धप्रयोगविद्या सिद्धा भिक्षोवृत्तिः दीयावृत्तिः | जिनस्यैव विज्ञानरूपा विद्या नान्यस्य कस्यचिद्यया विद्यया तीर्थकरदर्शितया भव्यजनपौण्डरीकाः सिद्धिमुपगच्छन्तीति । गतोऽनुगमः, Ri साम्प्रतं नयाः, ते च पूर्ववदृष्टच्या इति ।। समाप्त पौण्डरीकाख्यं द्वितीयश्रुतस्कन्धे प्रथमाध्ययनमिति ॥ [ग्रन्थानम् १०३०] ॥8॥ ॥३०॥ सूत्रांक [१५] Reseseseeeectsesesesesearces YA दीप अनुक्रम [६४७] इति श्रीसूत्रकृताङ्गे पौण्डरीकाख्यमाद्यमध्ययनं समाप्तम् ॥ wwwwwwwwwwwwww w अत्र द्वितीय श्रुतस्कन्धे प्रथम अध्ययनं परिसमाप्तं ~610~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy