SearchBrowseAboutContactDonate
Page Preview
Page 609
Loading...
Download File
Download File
Page Text
________________ आगम (०२) “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक -], मूलं [१५], नियुक्ति : [१५७] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्ति: प्रत सूत्रांक कतारे कर्म स्वरूपतो विपाकतस्तदुपादानतश्च येन स परिज्ञातकर्मा, तथा परिज्ञातः सङ्गः-संवन्धः सबाह्याभ्यन्तरो येन स तथा, परि- पौण्डरी२ श्रुतस्क-18 ज्ञाती निःसारतया गृहवासो येन स तधा, उपशान्त इन्द्रियनोइन्द्रियोपशमात्, तथा समितः पञ्चभिः समितिभिः, तथा सह काध्यय० न्धे शीला-हितेन वर्तत इति सहितो ज्ञानादिभिर्वा सहितः-समन्वितः, 'सदा सर्वकाल 'यतः' संयतः प्राग्व्यावर्णितनियमकलापोपेतः,मिक्षोतिः कीयावृत्तिःस एवंगणकलापा स एवंगुणकलापान्वित एतद्वचनीयः, तयथा श्राम्यतीति श्रमणः सममना का, तथा मा प्राणिनो जहि-व्यापादयेत्येवं प्रवृत्ति:॥३०२॥ उपदेशो यस स माहनः स ब्रह्मचारी वा ब्राह्मणः, क्षान्तः स क्षमोपेतो, दान्त इन्द्रियनोइन्द्रियदमनेन, तथा तिसभिगुप्तिभिगुप्तः, || | तथा मुक्त इव मुक्तः, तथा विशिष्टतपश्चरणोपेतो महर्षिः, तथा मनुते जगतखिकालावस्थामिति मुनिः, तथा कृतमस्थास्तीति कृती पुण्यवान् परमार्थेपण्डितो वा, तथा विद्वान् सद्विद्योपेतः, तथा भिक्षुर्निरवद्याहारतया भिक्षणशीलः, तथाऽन्तप्रान्ताहारखेन रूक्षः, तथा संसारतीरभूतो मोक्षस्तदर्थी, तथा चर्यत इति चरणं-मूलगुणाः क्रियत इति करणम्-उत्तरगुणास्तेषां पारं-तीरं पर्यन्तग18/ मनं तद्वेतीति चरणकरणपारविदिति । इतिशब्दः परिसमाप्तौ । ब्रवीमीति तीर्थकरवचनादार्यः सुधर्मखामी जम्बूखामिनमुद्दिश्य एवं भणति-यथाऽहं न स्वमनीषिकया प्रवीमीति ॥ साम्प्रतं समस्ताध्ययनोपात्तदृष्टान्तदाष्टान्तिकयोस्तात्पयार्थ गाथाभिनियुक्तिकद्दर्शयितुमाहउपमा य पंडरीए तरसेव य उवचएण निजत्ती । अधिगारो पुण भणिओ जिणोवदेसेण सिद्धित्ति ॥१५८॥ ॥३०२॥ सुरमणुयतिरियनिरओवंगे मणुया पट्ट चरित्तम्मि । अविय महाजणनेयत्ति चकवहिमि अधिगारो ॥ १५९॥ अविय हु भारियकम्मा नियमा उक्करसनिरयठितिगामी।तेवि हु जिणोवदेसेण तेणेव भवेण सिजसंति ॥१६०॥1॥ ఆటంబాం दीप अनुक्रम [६४७] ~608~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy