________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:)
श्रुतस्कंध [२.], अध्ययन [१], उद्देशक -], मूलं [१५], नियुक्ति : [१५७] मुनि दीपरत्नसागरेण संकलित.....आगमसूत्र-[०२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत
सूत्रांक
[१५]
दीप अनुक्रम [६४७]
मकतामा प्यतिबुभुक्षितः पानक पिवेदिति, तथा वस्त्र वस्त्रकाले गृहीयाद् , उपभोग वा कुर्यात् , तथा 'लयनं' गुहादिकमाश्रयस्तस्य वर्षा- 10 पौण्डरी२ श्रुतस्क
खवश्यमुपादानम् अन्यदा सनियमः, तथा शय्यतेऽसिबिति शयन-संस्तारकः स च शयनकाले, तत्राप्यगीतार्थानां प्रहरद्वयं 8 काध्यूय० न्धे शीला- | निद्राविमोक्षो गीताथानां प्रहरमेकमिति ॥ स भिक्षुराहारोपधिशयनखाध्यायध्यानादीनां मात्रा जानातीति तद्विधिज्ञः सन् अन्य-भिक्षावृत्तिः कीयावृत्तिः तरां दिशमनुदिशं वा 'प्रतिपन्नः' समाश्रितो धर्ममाख्यापयेत-प्रतिपादयेत् ययेन विधेयं तद्यथायोग विभजेद् धर्मफलानि च
कीर्तयेवू-आविभावयेत् , तच्च धर्मकथनं परहितार्थप्रवृत्तेन साधुना सम्यगुपस्थितेषु शिष्येषु अनुपस्थितेषु वा--कौतुकादिप्रवृत्तेषु । ॥३०१॥
'शुश्रूषमाणेषु' श्रोतुं प्रवृत्तेषु स्वपरहिताय 'प्रवेदयेद' आवेदयेत्प्रकथयेदितियावत् । श्रोतुमुपस्थितेषु यत्कथयेत्तद्दर्शयितुमाह'संतिविरई' इत्यादि शान्तिः--उपशमः क्रोधजयस्तत्प्रधाना प्राणातिपातादिभ्यो विरतिः शान्तिविरतिः, यदिवा शान्ति:-अशे-1|| पक्केशोपशमरूपा तस्यै–तदर्थ विरतिः शान्तिविरतिस्तां कथयेत, तथा 'उपशमम्' इन्द्रियनोइन्द्रियोपशमरूपं रागद्वेषाभावजनितं. | तथा 'निवृति' निर्वाणमशेषद्वन्द्वोपरमरूपं तथा 'सोयवियंति शौचं तदपि भावशौचं सर्वोपाधिविशुद्धता व्रतामालिन्यं 'अज-11 विर्य'ति आर्जवम्-अमायिख तथा मार्दवं-मृदुभावः सर्वत्र प्रश्रयवत्वं विनयनम्रतेतियावत् , तथा 'लाघविर्य'ति कर्मणां | लाघवापादनं कमेंगुरोवोऽऽत्मनः कर्मापनयनतो लघ्ववस्थासंजननं, साम्प्रतमुपसंहारद्वारेण सर्वशुभानुष्टानानां मूलकारणमाह-अति
S||३०१॥ | पतनम्-अतिपातः प्राण्युपमर्दनं तद्विद्यते यस्थासावतिपातिकस्तत्प्रतिषेधादनतिपातिकस्तं सर्वेषां प्राणिनां भूतानां यावत्सत्त्वाना | |धर्ममनुविविच्यानुविचिन्त्य वा 'कीर्तयेत् कथयेत, इदमुक्तं भवति-सर्वप्राणिनां रक्षाभूतं धर्म कथयेदिति ।। साम्प्रतं धर्म-18 कीत्तेनं यथा निरुपधि मवति तथा दर्शयितुमाह-स भिक्षुः परकृतपरनिष्ठिताहारभोजी यथाक्रियाकालानुष्ठायी शुश्रूषतमु धर्म |
~606~