________________
आगम
(०२)
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः )
श्रुतस्कंध [२.], अध्ययन [१], उद्देशक -], मूलं [१५], नियुक्ति : [१५७] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य-कृत् वृत्तिः
प्रत सूत्रांक
emeseseaesereveedeoeeseces
सितं विरूपं हिंसितं विहिसितं न सम्यक निर्जीवीकृतमित्यर्थः, तत्प्रतिषेधादविहिसितं, निर्जीवमित्यर्थः, तदप्येषितम्-अन्वेषित | भिक्षाचर्याविधिना प्राप्तं, 'वैषिक मिति केवलसाधुवेषावाप्तं न पुनर्जात्याद्याजीवनतो निमित्तादिना वोत्पादितं, तदपि 'सामुदा|निक' समुदान-भिक्षासमूहस्तत्र भवं सामुदानिकम् , एतदुक्तं भवति-मधुकरवृत्त्याऽवात सर्वत्र स्तोकं स्तोकं गृहीतमित्यर्थः । तथा प्रज्ञस्येदं प्राज्ञ-गीतार्थेनोपात्तमशनम्-आहारजातं, तदपि वेदनावय्यावृत्यादिके कारणे सति, तत्रापि प्रमाणयुक्तं नातिमात्र, प्रमाणं चेदम्-"अद्भमसणस सर्वजणस्स कुज्जा दवस्स दो भाए । बाउपविधारणहा छन्भागं ऊणय कुजा ॥१॥" इति । एतदपि न वणे-10॥ बलायर्थ किंतु यावन्मात्रेणाहारेण देहः क्रियासु प्रवर्तते, तत्र दृष्टान्तद्वयमाह-तथथा अक्षस्योपाञ्जनम्-अभ्यङ्गो ग्रणस्य च लेपन-1% प्रलेपस्तदुपमया आहारमाहरेत, तथा चोक्तम्-"अम्भंगेण व सगई ण तरइ विगई विणा उ जो साहू । सो रागदोसरहिओ मचाएँ विहीइ तं सेवे ॥१॥" एतदेव दर्शयति-संयमयात्रायां मात्रा संयमयात्रामात्रा यावत्याऽऽहारमात्रया संयमयात्रा प्रवर्तते सा तथा तया-संयमयात्रामात्रया वृत्तिर्यस्य तत्तथा, तदपि बिलप्रवेशपनगभूतेनात्मनाहारमाहरेत् , एतदुक्तं भवति-यथाहि बिलं प्रविशन् || तूर्णं प्रविशति एवं साधुनाऽप्याहारस्तरखादमनाखादयता शीघ्रं प्रवेशयितव्य इति, यदिवा सपेणेवाहारो लब्ध्वाऽस्वादमभ्यवहार्यत । इति । तदेव चाहारजात दर्शयितुमाह-'अन्नं' भक्तम् 'अन्नकाले मूत्रार्थपौरुष्युत्तरकालं भिक्षाकाले प्राप्ते, पुरपश्चात्कर्मपरिहतं भवति यथोक्तभिक्षाटनेन, प्रहणकालावाप्तं भैक्षं परिभोगकाले भुञ्जीत, तथा पानकं पानकाले, नातिवृषितो भुञ्जीत ना-1
मशनस्य सव्यंजनरूप कुर्यातवस्य द्वी भागौ धातप्रविधारणार्थ षष्ठ भागमून कुर्यात् ॥१॥२ अभ्यङ्गनेव शकटं न शक्रोति विकृति विनैव यः साधुः । सर रागद्वेषरहितो मात्रया विधिना ता सेवेत ।।।
दीप अनुक्रम [६४७]
~605~