SearchBrowseAboutContactDonate
Page Preview
Page 603
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [१५] दीप अनुक्रम [६४७] सूत्रकताओ २ श्रुतस्क न्धे शीलाङ्कीयावृत्तिः ॥२९९॥ “सूत्रकृत्” - अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१५], निर्युक्ति: [१५७] | ममापि विशिष्टं भविष्यतीत्येवं नाशंसां विदध्यात् तथाऽमुना सुचरिततपोनियमत्रह्मचर्यवासेन तथाऽमुना वा यात्रा मात्रावृत्तिना धर्मेणानुष्ठितेन ' इतः' अस्माद्भवाच्युतस्य 'प्रेत्य' जन्मान्तरे स्वामहं देवः तत्रस्थस्य च मे वशवर्तिनः कामभोगा भवेयुः अशेषकर्मवियुतो वा सिद्धोऽदुःखः (अशुभः) शुभाशुभकर्मप्रकृत्यपेक्षयेत्येवंभूतोऽहं स्वामागामिनि काल इत्येवमाशंसां न विदध्यादिति, यदिवा विशिष्टतपश्चरणादिनाऽऽगामिनि काले ममाणिमालघिमेत्यादिकाऽष्टप्रकारा सिद्धिर्भविष्यतीत्यनया च सिया सिद्धोऽहमदुःखोऽशुभो मध्यस्थ इत्येवंरूपामाशंसां न कुर्यात् । तदकरणे च कारणमाह- 'एत्थवि' इत्यादि, 'अत्रापि' विशिष्टतपश्चरणे सत्यपि कुतश्चिन्निमित्ताप्रणिधानसद्भावे सति कदाचित्सिद्धिः स्यात्कदाचिच नैवाशेषकर्मक्षयलक्षणा सिद्धिः स्यात्, तथा चोक्तम्- “जे जत्तिया उ ऊ भवस्स ते चैव तत्तिया मोक्खे” इत्यादि । यदिवाऽवाप्यणिमाद्यष्टगुणकारणे तपश्चरणादौ सिद्धिः स्यात्कदाचिच्च न स्यात् तद्विपर्ययोऽपि वा स्यादिति, एवं व्यवस्थिते प्रेक्षापूर्वकारिणां कथमाशंसा कर्तुं युज्यते इति, सिद्धिश्रष्टप्रकारे अणिमा १ लघिमा २ महिमा ३ प्राप्तिः ४ प्राकाम्यं ५ ईश ६ वशितं ७ यत्रकामावसायित्वमिति ८ तदेवमैहिकार्थमा मुष्मिकार्थ कीर्तिवर्णश्लोकाद्यर्थं च तपो न विधेयमिति स्थितम् । साम्प्रतमनुकूलप्रतिकूलेषु शब्दादिषु विषयेषु रागद्वेवाभावं दर्शयितुमाह-स भिक्षुः सर्वाशंसारहितो वेणुवीणादिषु शब्देषु 'अमूच्छितः' अगृद्धोऽनध्युपपन्नः, तथा रासभादिशब्देषु कर्कशेषु अद्विष्टः, एवं रूपरसगन्धस्पर्शेष्वपि वाच्यमिति । पुनरपि सामान्येन क्रोधाद्युपशमं दर्शयितुमाह- 'विरए कोहाओ' इत्यादि, क्रोधमानमायालो भेभ्यो विरत इत्यादि सुगमं यावदिति 'से महया आयाणाओ उवसंते उबट्टिए पडिविरए १ इच्छाऽनभिघातः । २ स्थावरेष्वप्याज्ञाकारित्वं । ३ भूमावप्युन्मज्जननिमज्जने । ४ सत्यसंकल्पता । Education national For FPs Use Only मुनि दीपरत्नसागरेण संकलित ...... आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः ~602~ १ पौण्डरी काध्य० अहिंसापरिभावना साधोः ॥२९९ ॥ www.ncbryo
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy