________________
आगम
“सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१४], नियुक्ति: [१५७]
(०२)
प्रत सूत्रांक [१४]
toeratisebeoercenewestseeReceae
इत्यादि, इह-असिन जगति 'सन्ति' विद्यन्ते गृहस्थास्तथाविधाः श्रमणा ब्राह्मणाश्र सारम्भाः सपरिग्रहा इत्येवं ज्ञाखा स भिक्षुरेवमवधारयेद्-अहमेवात्र खल्पनारम्भोऽपरिग्रहथ, ये चामी गृहस्थादयः सारम्भादिगुणयुक्तास्तदेतन्निश्रया-सदाश्रयेण ब्रह्मचर्य-श्रा-12 मण्यमाचरिष्यामोऽनारम्भा अपरिग्रहाः सन्तः, धर्माधारदेहप्रतिपालनार्थमाहारादिकृते सारम्भपरिग्रहगृहस्थनिश्रया प्रवज्यां करिप्याम इत्यर्थः । ननु च यदि तन्निश्रया पुनरपि विहर्तव्यं किमर्थ ते त्यज्यन्त इति जाताशङ्कः पृच्छति-'कस्य हेतोः' केन कारणेन तदेतद्गृहस्थश्रमणब्राह्मणत्यजनमभिहितमिति, आचार्योऽपि विदिताभिप्राय उत्तरं ददाति, यथा-'पूर्वम्' आदी सार-18 म्भपरिग्रहलं तेषां तथा 'पश्चादपि सर्वकालमपि गृहस्थाः सारम्भादिदोषदुष्टाः श्रमणाश्च केचन यथा 'पूर्व गृहखभावे सार-10 म्भाः सपरिग्रहास्तथा 'अपरस्मिन्नपि' प्रवज्यारम्भकाले तथाविधा एव त इति, अधुनोभयपदाव्यभिचारिखप्रतिपादनार्थमाहयथा 'अपरम्' अपरस्मिन् प्रवज्याप्रतिपत्तिकाले तथा 'पूर्वमपि गृहस्वभावादावपीति, यदिवा-कस्स हेतोस्तगृहस्थाद्याश्ररायणं क्रियते यतिनेत्याह-यथा 'पूर्व प्रवज्यारम्भकाले सर्वमेव भिक्षादिकं गृहस्थायर्त तथा पश्चादपि, अतः कथं नु नामानवद्या
वृत्तिर्भविष्यतीत्यतः साधुभिरनारम्भैः सारम्भाश्रयणं विधेयं । यथा चैते गृहस्थादयः सारम्भाः सपरिग्रहाभ तथा प्रत्यक्षेणैवोपलभ्यन्त इति दर्शयितुमाह--'अंजू' इति व्यक्तमेतदेते गृहस्थादयो यदिवा-'अ' इति प्रगुणेन न्यायेन स्वरसप्रवृत्या सावधानुठानेभ्योऽनुपरताः परिग्रहारम्भाच्च सत्संयमानुष्ठानेन चानुपस्थिताः-सम्पगुत्थानमकृतवन्तो येऽपि कथञ्चिद्धकरणायोस्थिता|स्तेऽप्युदिष्टभोजिलात्सापद्यानुष्ठानपरखाच गृहस्वभावानुष्ठानमनतिवर्तमानाः पुनरपि ताशा एव-गृहस्पकल्पा एवेति ।। साम्प्रतमुपसंहरति-य इमे-गृहस्थादयस्ते 'द्विधाऽपि सारम्भसपरिग्रहत्वाभ्यामुभाभ्यामपि पापान्युपाददते यदिवा रागद्वेषाभ्यामुभा
दीप अनुक्रम [६४६]
JABERatinintamational
Samanniorary.org
मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] "सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत् वृत्ति:
~595