SearchBrowseAboutContactDonate
Page Preview
Page 595
Loading...
Download File
Download File
Page Text
________________ आगम “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्तिः ) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१४], नियुक्ति: [१५७] (०२) प्रत అంది साधोला सूत्रांक सूत्रकृताङ्गे तहा पुवं, अंजू एते अणुवरया अणुवद्विया पुणरबि तारिसगा चेव ॥ जे खलु गारत्था सारंभा सपरिग्ग- पौण्डरी२ श्रुतस्क-18 हा, संगतिया समणा माहणावि सारंभा सपरिग्गहा, बुहतो पाबाई कुषंति इति संखाए दोहिवि अंत- काध्य न्धे शीला- हिं अदिस्समाणो इति भिक्खू रीएज्जा ।। से बेमि पाईणं वा ६ जाव एवं से परिणायकम्मे, एवं से बवे- पश्चमस झीयावृत्तिः यकम्मे, एवं से बिअंतकारए भवतीति मक्वायं ।। (सूत्रं १४) कनिश्रा ॥२९॥ 'इह' अस्मिन् संसारे खलुक्यालङ्कारे गृहम्-अगारं तत्र तिष्ठन्तीति गृहस्थाः, ते च सहारम्भेण-जीवोपमर्दकारिणी || 18 वर्तन्त इति सारम्भाः, तथा सह परिग्रहेण-द्विपदचतुष्पदधनधान्यादिना वर्तन्त इति सपरिग्रहाः, न केवलं त एव अन्येऽपि 'सन्ति' विद्यन्ते एके केचन 'श्रमणाः' शाक्यादयः, ते च पचनपाचनाद्यनुमतेः सारम्भा दास्यादिपरिग्रहान सपरिग्रहाः, तथा|| ब्राह्मणाबैवंविधा एव, एतेषां च सारम्भकवं स्पष्टतरं सूत्रेणेव दर्शयति-य इमे प्राग्व्यावर्णिताखसाः सावराब प्राणिनस्तान् वय-॥॥ मेव-अपरप्रेरिता एव समारभन्ते, तदुपमर्दक व्यापार खत एवं कुर्वन्तीत्यर्थः, तथा अन्यांध समारम्भयन्ति समारम्भ कुवेत-18|| धान्यान् समनुजानन्ति ।। तदेवं प्राणातिपातं प्रदर्य भोगाङ्गभूतं परिग्रहं दर्शयितुमाह-इह खलु' इत्यादि, इह खलु गृहस्थाः | सारम्भाः सपरिग्रहाः सन्ति श्रमणा ब्राह्मणाच, ते च सारम्भपरिग्रहखात् किं कुर्वन्तीति दर्शयति-य हमे प्रत्यक्षाः कामप्रधाना॥8॥२९५।। भोगाः कामभोगाः काम्यन्त इति कामा:-स्त्रीगात्रपरिवङ्गादयो भुज्यन्त इति भोगाः-सकचन्दनबादित्रादयः, त एते सचि-1% ताः-सचेतना अचेतना वा भवेयुः, तदुपादानभूता वार्थाः, तांश्च सचित्तानचित्तान्बार्थान् 'ते' कामभोगार्थिनो गृहस्थादयः खत एव परिगृहन्ति अन्येन च परिग्राहयन्ति अपरं च परिगृण्हन्तं समनुजानत इति ॥ साम्प्रतमुपसंजिघृक्षुराह-'इह खलु [१४] दीप अनुक्रम [६४६] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] "सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~594 ~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy