SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ आगम “सूत्रकृत्” - अंगसूत्र-२ (मूलं+नियुक्ति:+वृत्ति:) श्रुतस्कंध [२.], अध्ययन [१], उद्देशक [-], मूलं [१२], नियुक्ति: [१५७] (०२) easo90938 |१पुण्डरीकाध्य प्रत सूत्रांक [१२] सूत्रकृताङ्गे मागों निर्दोषः पापलेशासंपृक्तस्तमार्य मार्गमसंप्राप्ता इति पूर्वोक्तया नीत्या ते चखारोऽपि नास्तिकादयो 'णो हवाए' इति परि-TRI २ श्रुतस्क-15 स्यक्तवान्मातापित्रादिसंबन्धस्स धनधान्याहिरण्यादिसंचयस च नैहिकसुखभाजो भवन्ति, तथा 'णो पाराए'ति असंप्राप्तत्वादा-1 न्धे शीला भिक्षुःपञ्चयस्य मार्गस्य सर्वोपाधिविशुद्धस्य प्रगुणमोक्षपद्धतिरूपस्य न संसारपारगामिनो भवन्ति, न परलोकसुखभाजो भवन्तीति, किस-IN मावैराग्यकीयावृत्तिः न्तराल एव गृहवासार्यमार्गयोमध्यवर्तिन एव कामभोगेषु 'विषण्णा' अध्युपपना दुष्पारपथमन्ना इव करिणो विषीदन्तीति स्थि खरूपं ॥२९॥ तम् ।। उक्ताः परतीर्थिकाः, साम्प्रतं लोकोतरं भिक्षावृत्ति भिक्षु पञ्चमं पुरुषजातमधिकृत्याह से चेमि पाईणं वा ६ संतेगतिया मणुस्सा भवंति, तंजहा-आरिया वेगे अणारिया वेगे उच्चागोया वेगे णीया गोया वेगे कायमंता वेगे हस्समंता वेगे मुवन्ना वेगे दुवन्ना वेगे सुरूवा वेगे दुरूवा वेगे, तेसिं च णं जणजाणवयाइं परिग्गहियाई भवंति, तं० अप्पयरा वा भुजयरा वा, तहप्पगारेहिं कुलेहिं आगम्म अभिभूय एगे भिक्खायरियाए समुट्टिता सतो वावि एगे णायओ (अणायओ) य उवगरणं च विष्पजहाय भिक्खायरियाए समुहिता असतो वावि एगे णायओ (अणायओ) य उचगरणं च विप्पजहाय भिक्खायरियाए समुट्टिता, [जे ते सतो वा असतो वा णायओ य अणायओ य उवगरणं च विप्पजहाय भिक्खायरियाए ॥२९०|| समुट्ठिता] पुषमेव तेहिंणायं भवइ, तंजहा-इह खलु पुरिसे अन्नमन्नं ममहाए एवं विप्पनिवेति, तंजहाखेतं मे वत्थू मे हिरणं मे सुवनं मे धणं मे धपणं मे कंसं मे दूसं मे विपुलधणकणगरयणमणिमोत्तियसंख दीप अनुक्रम [६४४] मुनि दीपरत्नसागरेण संकलित......आगमसूत्र-[२], अंग सूत्र-[०२] "सुत्रकृत" मूलं एवं शिलांकाचार्य-कृत् वृत्ति: ~584~
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy