SearchBrowseAboutContactDonate
Page Preview
Page 568
Loading...
Download File
Download File
Page Text
________________ आगम (०२) प्रत सूत्रांक [१०] दीप अनुक्रम [६४२] “सूत्रकृत्” अंगसूत्र-२ (मूलं+निर्युक्तिः+वृत्तिः) श्रुतस्कंध [२.], अध्ययन [ १ ], उद्देशक [-], मूलं [१०], निर्युक्ति: [१५७] Education intemational - कम्मसमारंभेहिं विख्वरूवादं कामभोगाई समारभंति भोषणाए, एवमेव ते अणारिया विप्पधिन्ना तं सहमाणा तं पत्तियमाणा जाव इति, ते णो हवाए णो पाराए, अंतरा कामभोगेसु विसण्णा, दोघे पुरिसजाए पंचमहन्भूतिएत्ति आहिए ॥ सूत्रं १० ॥ अथशब्द आनन्तर्यार्थे, प्रथमपुरूषानन्तरमपरो द्वितीयः पुरुष एव पुरुषजातः पश्चमि (भूतैः ) पृथिव्यप्तेजोवाय्वाकाशाख्यैअरति पञ्चभूतिकः पञ्च वा भूतानि अभ्युपगमद्वारेण विद्यन्ते यस्य स पञ्चभूतिको, मार्थीयष्टक् स च सांख्यमतावलम्बी | आत्मनस्तृणकुनीकरणेऽप्यसामर्थ्याभ्युपगमात् भूतात्मिकायाश्च प्रकृतेः सर्वत्र कर्तृसाभ्युपगमात् द्रष्टव्यो, लोकायतमतावलम्बी वा नास्तिको भूतव्यतिरिक्तनास्तिखाभ्युपगमादाख्यायते, प्रथमपुरुषादनन्तरमयं पश्चभूतात्मवाद्यभिधीयते चेति । अत्र च प्रथमपुरुषगमेन 'इह खलु पाइणं वेत्यादिको ग्रन्थः सुपण्णत्ते भवतीत्येतत्पर्यवसानोऽवगन्तव्य इति ॥ सांप्रतं सांख्यस्य लोकाय| तिकस्य चाभ्युपगमं दर्शयितुमाह- 'इह' अस्मिन् संसारे द्वितीयपुरुषवक्तव्यताधिकारे वा, खलुशब्दो वाक्यालङ्कारे, पृथिव्यादीनि पञ्च महाभूतानि विद्यन्ते, महान्ति च तानि भूतानि च महाभूतानि तेषां च सर्वव्यापितयाऽभ्युपगमात् महत्त्वं, तानि च पञ्चैव, अपरस्य पष्ठस्य क्रियाकर्तृलेनानभ्युपगमात् यैर्हि पञ्चभिर्भूतैरप्युपगम्यमानैः 'नः' अस्माकं क्रिया परिस्पन्दात्मिका चेष्टारूपा | क्रियते अक्रिया वा निर्व्यापाररूपतया स्थितिरूपा क्रियते, तथाहि तेषां दर्शनं सत्त्वरजस्तमोरूपा प्रकृतिर्भूतात्मभूताः सर्वा | अर्थक्रियाः करोति, पुरुषः केवलमुपभुझे, 'बुद्ध्यध्यवसितमर्थं पुरुषश्वेतयते' इति वचनात् बुद्धिश्व प्रकृतिरेव तद्विकारत्वात्, तस्याश्च प्रकृतेर्भूवात्मिकायाः सत्त्वरजस्तमसां चयापचयाभ्यां क्रियाक्रिये स्वातामितिकृला भूतेभ्य एव क्रियादीनि प्रवर्तन्ते, तथ्य For Parts Only मुनि दीपरत्नसागरेण संकलित ....आगमसूत्र [०२], अंग सूत्र [०२] “सुत्रकृत्” मूलं एवं शिलांकाचार्य कृत् वृत्तिः ~ 567~ www.brary.org
SR No.004102
Book TitleAagam 02 SOOTRAKUT Moolam evam Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2014
Total Pages860
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_sutrakritang
File Size176 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy